SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ली ३७७. मार्जालं भाययितुं मूषिको गर्जति । ३७८. मार्दङ्गिकस्य शनेन किं कार्यम् ? ३७९. मिथ्यामतिः सत्ये (सत्यविषये) पटहं वादयति । ___ ३८०. मीनान् ग्रहीतुकामो महोदधौ ममज्ज । 3 ३८१. मीनापणे महावीरविग्रहं मीमांसते ! ३८२. मीमांसकस्य पुत्ररतं मीनस्य मांसं खादति । - ३८३. मुक्तिकाभ्रान्त्या शुक्तिकायै पट्टाभिषेकः । ३८४. मुख्ने कारुण्यं करे कार्पण्यम् । ht ३८५. मुदा अतिथौ आगते मृदा अलिम्पन् । ३८६. मुसलेन हूदे लजिते दण्डेन गिरिलचितः । ३८७. मूढेषु हितमुपदिशन् गाढमूढः । ३८८. मूर्खाचार्यस्य मर्कट: शिष्यः ।। र ३८९. मूषिकं जित्वा मृगाधिपं जय । ३९०. मूषिकं मशकोऽजयत् । ३९१. मृगस्य शृङ्गं दृष्ट्वा मृगाधिपस्य दंष्ट्रा बिभेति ! ३९२. मृगाधिपस्य वनेषु शक्तिः, मूषिकस्य बिलेषु - युक्तिः । ३९३. मृतः पिशाचः, उज्जीवितो ब्रह्मराक्षसः । ३९४. मृत्पिण्डे विश्वस्य महानदी तितरिषति । मृदुलेषु महास्त्रम् । ३९६. मेरं दृष्ट्वा मृत्कुम्भं विस्मरति । का ३९७. मौनवीरा मेरुं गिलन्ति । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy