________________
ली ३७७. मार्जालं भाययितुं मूषिको गर्जति ।
३७८. मार्दङ्गिकस्य शनेन किं कार्यम् ? ३७९. मिथ्यामतिः सत्ये (सत्यविषये) पटहं वादयति ।
___ ३८०. मीनान् ग्रहीतुकामो महोदधौ ममज्ज । 3 ३८१. मीनापणे महावीरविग्रहं मीमांसते !
३८२. मीमांसकस्य पुत्ररतं मीनस्य मांसं खादति । - ३८३. मुक्तिकाभ्रान्त्या शुक्तिकायै पट्टाभिषेकः ।
३८४. मुख्ने कारुण्यं करे कार्पण्यम् । ht ३८५. मुदा अतिथौ आगते मृदा अलिम्पन् ।
३८६. मुसलेन हूदे लजिते दण्डेन गिरिलचितः । ३८७. मूढेषु हितमुपदिशन् गाढमूढः ।
३८८. मूर्खाचार्यस्य मर्कट: शिष्यः ।। र ३८९. मूषिकं जित्वा मृगाधिपं जय ।
३९०. मूषिकं मशकोऽजयत् । ३९१. मृगस्य शृङ्गं दृष्ट्वा मृगाधिपस्य दंष्ट्रा बिभेति !
३९२. मृगाधिपस्य वनेषु शक्तिः, मूषिकस्य बिलेषु -
युक्तिः ।
३९३. मृतः पिशाचः, उज्जीवितो ब्रह्मराक्षसः ।
३९४. मृत्पिण्डे विश्वस्य महानदी तितरिषति । मृदुलेषु महास्त्रम् ।
३९६. मेरं दृष्ट्वा मृत्कुम्भं विस्मरति । का ३९७. मौनवीरा मेरुं गिलन्ति ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org