________________
३५६. मधुरं वचनं श्रुत्वा रुधिरगर्ते ममज्ज । (3 ३५७. मन्दं मन्दं महासिद्धिः ।
३५८. मन्दाकिनी गत्वा मृदम् अखादत् । र ३५९. मया गप्पे विकीर्णेऽपि ममान्वयः सत्यहरिश्चन्द्रस्य ।
३६०. मयूरवन्मनोहरो व्यंसकवद् विश्वासध्वंसकः । NRON ३६१. मरणमेव मनुजानां शरणम् अन्तिमम् ।
३६२. मर्कटध्याने मण्डूकः साक्षी । र ३६३. मर्कटं पालयित्वा मनोजयाय दीक्षां स्वीकुरुते !
३६४. मर्दलैरारम्भो म्लाना समाप्तिः । मल्लिकया सह मल्लयुद्धम् ।
३६६. मल्लिका यदि नारिकेलवृक्षे फुल्लेत्, मम गृहे का
कनकवर्षणं भवेत् । ३६७. मशको मृगाधिपं भाययति ।
- ३६८. . मस्तकं पुस्तके त्यक्त्वा मस्तिष्कं दूरतोऽत्यजत् । भर मस्तकज्ञानी पुस्तक ज्ञानिनं कनिष्ठिकया धूनयति ।
३७०. महाभ्यासेन मायां मर्दयेत् । S, ३७१. महामहोपाध्यायमहिमान्वितभट्टाचार्यो वर्णमालामेव न जानाति ।
३७२. महामहोपाध्यायो महोपद्रवकारी । महाशा मोघाशा ।
___३७४. महिषो मयूरवन्नृत्यन् पतित्वा अस्थि बभञ्ज । ३७५. मातङ्गेनाऽऽक्रान्तो मार्ग एव मार्गः ।
३७६. माननाशाय महामानवैमैत्री ।
३६
२२ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org