SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ३५६. मधुरं वचनं श्रुत्वा रुधिरगर्ते ममज्ज । (3 ३५७. मन्दं मन्दं महासिद्धिः । ३५८. मन्दाकिनी गत्वा मृदम् अखादत् । र ३५९. मया गप्पे विकीर्णेऽपि ममान्वयः सत्यहरिश्चन्द्रस्य । ३६०. मयूरवन्मनोहरो व्यंसकवद् विश्वासध्वंसकः । NRON ३६१. मरणमेव मनुजानां शरणम् अन्तिमम् । ३६२. मर्कटध्याने मण्डूकः साक्षी । र ३६३. मर्कटं पालयित्वा मनोजयाय दीक्षां स्वीकुरुते ! ३६४. मर्दलैरारम्भो म्लाना समाप्तिः । मल्लिकया सह मल्लयुद्धम् । ३६६. मल्लिका यदि नारिकेलवृक्षे फुल्लेत्, मम गृहे का कनकवर्षणं भवेत् । ३६७. मशको मृगाधिपं भाययति । - ३६८. . मस्तकं पुस्तके त्यक्त्वा मस्तिष्कं दूरतोऽत्यजत् । भर मस्तकज्ञानी पुस्तक ज्ञानिनं कनिष्ठिकया धूनयति । ३७०. महाभ्यासेन मायां मर्दयेत् । S, ३७१. महामहोपाध्यायमहिमान्वितभट्टाचार्यो वर्णमालामेव न जानाति । ३७२. महामहोपाध्यायो महोपद्रवकारी । महाशा मोघाशा । ___३७४. महिषो मयूरवन्नृत्यन् पतित्वा अस्थि बभञ्ज । ३७५. मातङ्गेनाऽऽक्रान्तो मार्ग एव मार्गः । ३७६. माननाशाय महामानवैमैत्री । ३६ २२ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy