________________
३३८. भीरूणां शशकानां तृणकम्पोऽपि व्याघझम्पः । ति ३३९. भीरोरुत्तरकुमारस्य ‘भूमिञ्जय' इति संज्ञा ।।
३४०. भुजबलमेव भूरि भद्रम् । र ३४१. भूतपूर्वसर्वाधिकारी संप्रतिभिक्षाचारी ।
३४२. भूमेरुपरि गिरिः, गिरेरुपरि मेरुः, मेरोरुपरि
मूषिकः । ३४३. भूरिदुःखस्योपरि नारिकेलपत्रपातः ।
३४४. भूलोकस्याऽन्तरङ्गे वल्मीकस्याऽन्तरङ्गे
बिलस्याऽन्तरङ्गे वराहस्य शैत्यमभूदिति हेतोः पर्वतस्योपरि निर्वाचितः सर्वमठाधिपः
'आक्षि', 'आक्षि' इति क्षुतवान् । रोगो जातः ।
३४६. भैरवीरागो वा रौरवनरको वा ? ३४७. भोगं लिप्सू रोगं प्राप ।
३४८. भ्रंशानन्तरं मुसलः पल्लवितः । लोकान् भुङ्क्ते कपर्दिकाम् ।
३५०. मठे नष्टेऽपि हठ: शिष्टः । on ३५१. मतिहीनानाम् अतिरेकः ।
३५२. मत्या हीनो मिथ्या वदति । , ३५३. मद्यपानां शीधुरेव महादेशिकः साधुः ।
३५४. मन्दीभूतं मस्तिष्कं मैरेये मग्नानाम् । - ३५५. मधु न सवति मरिचफलात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org