SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ३३८. भीरूणां शशकानां तृणकम्पोऽपि व्याघझम्पः । ति ३३९. भीरोरुत्तरकुमारस्य ‘भूमिञ्जय' इति संज्ञा ।। ३४०. भुजबलमेव भूरि भद्रम् । र ३४१. भूतपूर्वसर्वाधिकारी संप्रतिभिक्षाचारी । ३४२. भूमेरुपरि गिरिः, गिरेरुपरि मेरुः, मेरोरुपरि मूषिकः । ३४३. भूरिदुःखस्योपरि नारिकेलपत्रपातः । ३४४. भूलोकस्याऽन्तरङ्गे वल्मीकस्याऽन्तरङ्गे बिलस्याऽन्तरङ्गे वराहस्य शैत्यमभूदिति हेतोः पर्वतस्योपरि निर्वाचितः सर्वमठाधिपः 'आक्षि', 'आक्षि' इति क्षुतवान् । रोगो जातः । ३४६. भैरवीरागो वा रौरवनरको वा ? ३४७. भोगं लिप्सू रोगं प्राप । ३४८. भ्रंशानन्तरं मुसलः पल्लवितः । लोकान् भुङ्क्ते कपर्दिकाम् । ३५०. मठे नष्टेऽपि हठ: शिष्टः । on ३५१. मतिहीनानाम् अतिरेकः । ३५२. मत्या हीनो मिथ्या वदति । , ३५३. मद्यपानां शीधुरेव महादेशिकः साधुः । ३५४. मन्दीभूतं मस्तिष्कं मैरेये मग्नानाम् । - ३५५. मधु न सवति मरिचफलात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy