Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 38
________________ र ४१७. रोदनशीलस्य पुरस्ताद् वेदघोषः । ४१८. रोषवतामग्रे जोषमुपविश । Nar ४१९. लङ्कां गत्वा पङ्के मग्नः । ___४२०. लज्जालुर्वधूरि पुरोहितस्य कण्ठे समार्पयत् ! 3 ४२१. लज्जाशून्याः सकलैर्मान्याः । ४२२. लताप्रहारेण भग्नकटौ लगुडप्रहारः । र ४२३. लाक्षा दहनं लेढु किम् ? ४२४. लालनाय वृद्धगूधं पालयन्ति । ४२५. लालनार्थो गर्दभपोतः पालकं पाडयति । (=पादाभ्यां ताडयति ॥ ४२६. लालितः सारमेयो लीलया दशति । , ४२७. लालितो मूषिको लुलायो बभूव । ४२८. लिखितं सर्वं कवनं क्रुष्टं सर्वं गानम् । MY ४२९. लीलां सिसृक्षुर्हालाहलं ससर्ज । ४३०. लोकज्ञानां पाण्डित्यं नास्ति, पण्डितानां लोकज्ञानं नाऽस्ति । of ४३१. लोकोक्तिर्वा छेकोक्तिर्वा ? ४३२. लोकोद्धारं नटन् काकोदरो भेकान् भक्षयामास । ४३३. लोकोद्धारे शोकोऽनल्पः । ४३४. लोलबुद्धिर्ललाटं निन्दति । ४३५. वक्रबुद्धिः शक्रं जयति ! ४३६. वचनं पालयितुं कण्टकेन कण्ठो विद्धः । ४३७. वटिकाभाण्डे व्याघ्रपोतस्य किं कार्यम् ? । Jain Education International For Priva3 Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138