Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 37
________________ ३९८. मौनव्रतवतः किमर्थं मण्डूकेन सख्यम् ? 3 ३९९. मौनेन मूढा जेतव्याः । ४००. यतिपतेः कतिकूपिकामानं मद्यम् ? ४०१. यदव्यं तद् भवतु, उदरपूरं भोजनं भवतु । ४०२. यदा देवः सुवर्णं वर्षति, तदा मम पितामहाय पीताम्बरं क्रेष्यामि । ४०३. यद्वा तद्वा सिद्धिविनायकस्य सपर्या । ___ ४०४. योगिना पीयूषे पीते विदुषा विषं पीतम् । र ४०५. यवागूपायी सुवर्णमौल्यं जिज्ञासते ।। ___४०६. यावती युक्तिस्तावती शक्तिः । रहस्यं जुगोपयिषतां पटहाजीवेन सख्यं रौरवनरकाय ।। ४०८. रागो रोगः, तालो वेतालः, श्रुतिर्विस्मृतिः, गान्धर्ववेदो गर्दभगानम् । ४०९. रागो वा रोगो वा ? ४१०. राजगर्दभः पाडितवान् (=पादाभ्यां ताडितवान्) । इति हेतोग्राम पटहं वादयामास ।। ४११. राजसौधे कोलाहलं श्रुत्वा कर्णवेधः कारित एडमूकेन । ४१२. रात्रौ यक्षा[-कुबेरा]दनं, दिवा भिक्षादनम् । म ४१३. रामग्रामे रावण: सार्वभौमः । ४१४. रासभे. दृष्टे दन्तशूलम् । अब ४१५. रुग्णे दृष्टे भेषजं विस्मृतम् । ४१६. रोगी वैद्यस्य भेषजम् । २४ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138