Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२३२. नर्तकीं दृष्ट्वा पड्गुः पाशबद्धो वृक्षे ललाग ।
२३३. नवीनभीष्मस्य प्रतिसप्ताहं नूतनी सन्ततिः ।
२३४. नवीनभेषजापेक्षया पुराणरोग एव वरम् ।
२३५. नवे वयसि नगराजोऽपि नवनीतायते ।
२३६. नासिकया भूमिस्पृक्षु महामल्लेषु चमरपुच्छः सोरुताडं गर्जति ।
२३७. नाटक योधस्य शब्दकोषे शिञ्जिनीपदस्य गुञ्जफलमित्यर्थः । २३८. नाटक रामस्य कति सीता: ?
२३९. नाटक साधोराटोप एवाऽधिकः ।
२४०. नाटके निपुणानां सहस्रं संज्ञाः ।
२४१. नानामार्गेषु, नाना मरीचिकाः ।
Jain Education International
२४२. निकृष्टा निटिलं निन्दन्ति ।
२४३. निरक्षरभट्टाचार्यस्य नानाशास्त्रीति संज्ञा ।
२४४. निरक्षरभट्टाचार्याय नैषधं काव्यम् । २४५. निर्जितरतेः सुन्दरीमणेः कनीनिकैव नाऽस्ति ।
२४६. निर्विवेकानां खर्वबुद्धिर्देवता ।
२४७. निशितबुद्धिं शास्त्राणि नमस्कुर्वन्ति ।
२४८. निःश्रेणिकया किं वृक्षविहारविदग्धस्य वानरस्य ?
२४९. नैके गुरवो नाना भ्रान्तयः ।
२५०. पटच्चरे गतो मानः पट्टचीरदानादपि न निवर्तते ।
२५१. पटहनिर्माणाय मूकप्राणिनां मारणम् ।
२५२.
पठने लब्धं ज्ञानं रटने नष्टम् ।
१६
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138