Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 30
________________ २५३. पठित्वा पठित्वा शठोऽभवत् । २५४. पततोऽप्युदरम् उत्तानम् । २५५. पतितं चाटकैरं प्रासैः (= आयुधविशेषैः ) प्रहरन्ति । २५६. पतिपल्योः कलहे शिशुचेष्टितं निर्बाधम् । २५७. पतिपत्न्योः परस्परेण प्रतारणा २५८. २५९. परनिन्दा पायसं पिशुनानाम् । २६०. परमेश्वराय पर्युषितं नैवेद्यम् । २६१. परशुविद्या पामरहृद्या । २६२. २६३. परुषवचनानां प्रतिपदं प्रतिपक्षाः । पत्नी करेणुः पतिः परमाणुः । २६४. परवार्तैव वाचाटानां विश्वम् । २६५. पर्पटीं कर्तुमजानन् पौरोगवपदवीं काङ्क्षते । २६७. पर्पटीमुत्पाट्य पर्वतमुत्पाटय । Jain Education International परिणयात् प्राक् प्रेष्ठः, परिणयानन्तरं पापिष्ठः । २६६. पर्पटीभक्षणेनैव भग्नदन्तः कथं भक्षयतु लड्डुकम् ? २६८. पर्वताय प्रस्तरदानम् ! २६९. पलायितायां पिशाचिकायाम् उच्चाटनमन्त्रे मुसलामुसलि । २७१. पाताले कीदृशी पीयूषवार्ता ? २७२. २७०. पातञ्जलं योगमभ्यस्य परमोग्रं शापं ददाति । पातुं जलं नाऽस्ति, 'पायसं पित्तलपात्रे किम्' इति जगर्ज । For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138