Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
2 २९५. पुराणं श्रुत्वा पादरक्षाम् अचूचुरत् ।
२९६. पुस्तकचोरस्य पुण्ये पञ्च प्राणाः ।। भी २९७. पुस्तकं पठित्वा मस्तकं कुट्टयति ।
२९८. पृथुकतण्डुलराज्ये पट्टाभिषिक्तः पौरवपुरं पाति । २९९. पोषिते मूले पल्लवो हसति ।
३००. प्रणिपातं नाटयन् पाणिं गृहीत्वा पातयामास । ३०१. प्रतारकस्य वचने पलाण्डुरेवाऽऽम्रफलम् ।
३०२. प्रत्यग्रहरिणापेक्षया पुराणः शशको वरम् । ver ३०३. प्रत्यग्रं भूषितं शस्तं, पुराणं भाषितं शस्तम् ।
३०४. प्रथमा संततिालनाय, द्वितीया पालनाय,
तृतीया ताडनाय । । ३०५. प्रसूतः सूकरोऽपि प्रसूतवतां लालनाय ।
३०६. प्रदीपेन तमः प्रसूतम् ! प्राचीनपुण्यानां प्रत्यग्रपापेन परिहारः ।
३०८. प्राचीनं पुण्यं नवीनं पापमभूत् । EM ३०९. प्राणायाम चिकीर्षुः प्राणसंकटं व्यतानीत् ।
३१०. प्रीतिर्वा प्राणसंकटं वा ? ३११. प्रेयसी परिणयानन्तरं प्राणसंकटाय ।
३१२. बडिशं विकीर्य तिमिङ्गलं काढते । बधिरस्य कर्णयोर्मधुरो मण्डूक नादः ।
३१४. बधिरस्य गानामृतं बधिराय । - ३१५. बहुभिः कुम्भकारैर्भङ्गः कुम्भस्य ।
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138