SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ - 2 २९५. पुराणं श्रुत्वा पादरक्षाम् अचूचुरत् । २९६. पुस्तकचोरस्य पुण्ये पञ्च प्राणाः ।। भी २९७. पुस्तकं पठित्वा मस्तकं कुट्टयति । २९८. पृथुकतण्डुलराज्ये पट्टाभिषिक्तः पौरवपुरं पाति । २९९. पोषिते मूले पल्लवो हसति । ३००. प्रणिपातं नाटयन् पाणिं गृहीत्वा पातयामास । ३०१. प्रतारकस्य वचने पलाण्डुरेवाऽऽम्रफलम् । ३०२. प्रत्यग्रहरिणापेक्षया पुराणः शशको वरम् । ver ३०३. प्रत्यग्रं भूषितं शस्तं, पुराणं भाषितं शस्तम् । ३०४. प्रथमा संततिालनाय, द्वितीया पालनाय, तृतीया ताडनाय । । ३०५. प्रसूतः सूकरोऽपि प्रसूतवतां लालनाय । ३०६. प्रदीपेन तमः प्रसूतम् ! प्राचीनपुण्यानां प्रत्यग्रपापेन परिहारः । ३०८. प्राचीनं पुण्यं नवीनं पापमभूत् । EM ३०९. प्राणायाम चिकीर्षुः प्राणसंकटं व्यतानीत् । ३१०. प्रीतिर्वा प्राणसंकटं वा ? ३११. प्रेयसी परिणयानन्तरं प्राणसंकटाय । ३१२. बडिशं विकीर्य तिमिङ्गलं काढते । बधिरस्य कर्णयोर्मधुरो मण्डूक नादः । ३१४. बधिरस्य गानामृतं बधिराय । - ३१५. बहुभिः कुम्भकारैर्भङ्गः कुम्भस्य । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy