________________
-
2 २९५. पुराणं श्रुत्वा पादरक्षाम् अचूचुरत् ।
२९६. पुस्तकचोरस्य पुण्ये पञ्च प्राणाः ।। भी २९७. पुस्तकं पठित्वा मस्तकं कुट्टयति ।
२९८. पृथुकतण्डुलराज्ये पट्टाभिषिक्तः पौरवपुरं पाति । २९९. पोषिते मूले पल्लवो हसति ।
३००. प्रणिपातं नाटयन् पाणिं गृहीत्वा पातयामास । ३०१. प्रतारकस्य वचने पलाण्डुरेवाऽऽम्रफलम् ।
३०२. प्रत्यग्रहरिणापेक्षया पुराणः शशको वरम् । ver ३०३. प्रत्यग्रं भूषितं शस्तं, पुराणं भाषितं शस्तम् ।
३०४. प्रथमा संततिालनाय, द्वितीया पालनाय,
तृतीया ताडनाय । । ३०५. प्रसूतः सूकरोऽपि प्रसूतवतां लालनाय ।
३०६. प्रदीपेन तमः प्रसूतम् ! प्राचीनपुण्यानां प्रत्यग्रपापेन परिहारः ।
३०८. प्राचीनं पुण्यं नवीनं पापमभूत् । EM ३०९. प्राणायाम चिकीर्षुः प्राणसंकटं व्यतानीत् ।
३१०. प्रीतिर्वा प्राणसंकटं वा ? ३११. प्रेयसी परिणयानन्तरं प्राणसंकटाय ।
३१२. बडिशं विकीर्य तिमिङ्गलं काढते । बधिरस्य कर्णयोर्मधुरो मण्डूक नादः ।
३१४. बधिरस्य गानामृतं बधिराय । - ३१५. बहुभिः कुम्भकारैर्भङ्गः कुम्भस्य ।
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org