________________
- २७३. पापाचरणेन पुण्यसंचयः ।
२७४. पापिष्ठानां दीर्घमायुः । र २७५. पायसभाण्डे वायसः पतितः ।।
___ २७६. पायसे मक्षिकापातः । 3 २७७. पालनं चिकीर्षुबलनं कृत्वा हालाहलमपिबत् ।
२७८. पालीत्रिपिटकेन पिपीलिकां मारयति । २७९. पिपीलिकायै आदिष्टे कार्ये पिपीलिका पुत्तिकायै आदिष्टवती ।
२८०. पिपीलिकारोदनं पर्वतः शृणोति किम् ? NAGAR २८१. पिपीलिकाशववाहनाय पञ्च मला आगताः ।
२८२. पिशाचानां किं पण्डितभाषया ? २८३. पिशाचेन पुराणप्रवचनम् ।
२८४. पीठे स्थिते पाठेन किम् ? पीडायामपि पन्थानं पश्यन्ति पटुबुद्धयः ।
२८६. पुच्छेन लाशूलं युयुजे । पुच्छेनैव चोरयन् शुण्डया किं न गृह्णाति ?
२८८. पुण्डरीकात् किं पूतिगन्धः सवति ? PRACHE, २८९. पुण्ड्रं धृत्वा पाण्डित्यं नाटयति ।
२९०. पुण्यं स्वप्रणीतं परैरनुष्ठितं कुम्भीपाकाय । २९१. पुण्यपादपे पापफलम् ।।
२९२. पुण्येनार्जितं द्रव्यं पापाय व्ययितम् ।। , २९३. पुत्तिकापुरे जिजीविषुणा मृत्तिकाभक्षणं शिक्षणीयम् ।
___ २९४. पुरस्तादेवस्य पादरक्षायां चिन्ता ।
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org