SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ - २७३. पापाचरणेन पुण्यसंचयः । २७४. पापिष्ठानां दीर्घमायुः । र २७५. पायसभाण्डे वायसः पतितः ।। ___ २७६. पायसे मक्षिकापातः । 3 २७७. पालनं चिकीर्षुबलनं कृत्वा हालाहलमपिबत् । २७८. पालीत्रिपिटकेन पिपीलिकां मारयति । २७९. पिपीलिकायै आदिष्टे कार्ये पिपीलिका पुत्तिकायै आदिष्टवती । २८०. पिपीलिकारोदनं पर्वतः शृणोति किम् ? NAGAR २८१. पिपीलिकाशववाहनाय पञ्च मला आगताः । २८२. पिशाचानां किं पण्डितभाषया ? २८३. पिशाचेन पुराणप्रवचनम् । २८४. पीठे स्थिते पाठेन किम् ? पीडायामपि पन्थानं पश्यन्ति पटुबुद्धयः । २८६. पुच्छेन लाशूलं युयुजे । पुच्छेनैव चोरयन् शुण्डया किं न गृह्णाति ? २८८. पुण्डरीकात् किं पूतिगन्धः सवति ? PRACHE, २८९. पुण्ड्रं धृत्वा पाण्डित्यं नाटयति । २९०. पुण्यं स्वप्रणीतं परैरनुष्ठितं कुम्भीपाकाय । २९१. पुण्यपादपे पापफलम् ।। २९२. पुण्येनार्जितं द्रव्यं पापाय व्ययितम् ।। , २९३. पुत्तिकापुरे जिजीविषुणा मृत्तिकाभक्षणं शिक्षणीयम् । ___ २९४. पुरस्तादेवस्य पादरक्षायां चिन्ता । १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy