SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ २५३. पठित्वा पठित्वा शठोऽभवत् । २५४. पततोऽप्युदरम् उत्तानम् । २५५. पतितं चाटकैरं प्रासैः (= आयुधविशेषैः ) प्रहरन्ति । २५६. पतिपल्योः कलहे शिशुचेष्टितं निर्बाधम् । २५७. पतिपत्न्योः परस्परेण प्रतारणा २५८. २५९. परनिन्दा पायसं पिशुनानाम् । २६०. परमेश्वराय पर्युषितं नैवेद्यम् । २६१. परशुविद्या पामरहृद्या । २६२. २६३. परुषवचनानां प्रतिपदं प्रतिपक्षाः । पत्नी करेणुः पतिः परमाणुः । २६४. परवार्तैव वाचाटानां विश्वम् । २६५. पर्पटीं कर्तुमजानन् पौरोगवपदवीं काङ्क्षते । २६७. पर्पटीमुत्पाट्य पर्वतमुत्पाटय । Jain Education International परिणयात् प्राक् प्रेष्ठः, परिणयानन्तरं पापिष्ठः । २६६. पर्पटीभक्षणेनैव भग्नदन्तः कथं भक्षयतु लड्डुकम् ? २६८. पर्वताय प्रस्तरदानम् ! २६९. पलायितायां पिशाचिकायाम् उच्चाटनमन्त्रे मुसलामुसलि । २७१. पाताले कीदृशी पीयूषवार्ता ? २७२. २७०. पातञ्जलं योगमभ्यस्य परमोग्रं शापं ददाति । पातुं जलं नाऽस्ति, 'पायसं पित्तलपात्रे किम्' इति जगर्ज । For Private Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy