SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २३२. नर्तकीं दृष्ट्वा पड्गुः पाशबद्धो वृक्षे ललाग । २३३. नवीनभीष्मस्य प्रतिसप्ताहं नूतनी सन्ततिः । २३४. नवीनभेषजापेक्षया पुराणरोग एव वरम् । २३५. नवे वयसि नगराजोऽपि नवनीतायते । २३६. नासिकया भूमिस्पृक्षु महामल्लेषु चमरपुच्छः सोरुताडं गर्जति । २३७. नाटक योधस्य शब्दकोषे शिञ्जिनीपदस्य गुञ्जफलमित्यर्थः । २३८. नाटक रामस्य कति सीता: ? २३९. नाटक साधोराटोप एवाऽधिकः । २४०. नाटके निपुणानां सहस्रं संज्ञाः । २४१. नानामार्गेषु, नाना मरीचिकाः । Jain Education International २४२. निकृष्टा निटिलं निन्दन्ति । २४३. निरक्षरभट्टाचार्यस्य नानाशास्त्रीति संज्ञा । २४४. निरक्षरभट्टाचार्याय नैषधं काव्यम् । २४५. निर्जितरतेः सुन्दरीमणेः कनीनिकैव नाऽस्ति । २४६. निर्विवेकानां खर्वबुद्धिर्देवता । २४७. निशितबुद्धिं शास्त्राणि नमस्कुर्वन्ति । २४८. निःश्रेणिकया किं वृक्षविहारविदग्धस्य वानरस्य ? २४९. नैके गुरवो नाना भ्रान्तयः । २५०. पटच्चरे गतो मानः पट्टचीरदानादपि न निवर्तते । २५१. पटहनिर्माणाय मूकप्राणिनां मारणम् । २५२. पठने लब्धं ज्ञानं रटने नष्टम् । १६ For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy