________________
२३२. नर्तकीं दृष्ट्वा पड्गुः पाशबद्धो वृक्षे ललाग ।
२३३. नवीनभीष्मस्य प्रतिसप्ताहं नूतनी सन्ततिः ।
२३४. नवीनभेषजापेक्षया पुराणरोग एव वरम् ।
२३५. नवे वयसि नगराजोऽपि नवनीतायते ।
२३६. नासिकया भूमिस्पृक्षु महामल्लेषु चमरपुच्छः सोरुताडं गर्जति ।
२३७. नाटक योधस्य शब्दकोषे शिञ्जिनीपदस्य गुञ्जफलमित्यर्थः । २३८. नाटक रामस्य कति सीता: ?
२३९. नाटक साधोराटोप एवाऽधिकः ।
२४०. नाटके निपुणानां सहस्रं संज्ञाः ।
२४१. नानामार्गेषु, नाना मरीचिकाः ।
Jain Education International
२४२. निकृष्टा निटिलं निन्दन्ति ।
२४३. निरक्षरभट्टाचार्यस्य नानाशास्त्रीति संज्ञा ।
२४४. निरक्षरभट्टाचार्याय नैषधं काव्यम् । २४५. निर्जितरतेः सुन्दरीमणेः कनीनिकैव नाऽस्ति ।
२४६. निर्विवेकानां खर्वबुद्धिर्देवता ।
२४७. निशितबुद्धिं शास्त्राणि नमस्कुर्वन्ति ।
२४८. निःश्रेणिकया किं वृक्षविहारविदग्धस्य वानरस्य ?
२४९. नैके गुरवो नाना भ्रान्तयः ।
२५०. पटच्चरे गतो मानः पट्टचीरदानादपि न निवर्तते ।
२५१. पटहनिर्माणाय मूकप्राणिनां मारणम् ।
२५२.
पठने लब्धं ज्ञानं रटने नष्टम् ।
१६
For Private & Personal Use Only
www.jainelibrary.org