Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२११. द्वयोः कोलाहले तृतीयस्य हालाहलम् ।
२१२. देव इति नामधेयं दौर्जन्यं प्रकृतिः । २१३. देव एव दीव्यति चेद् भक्तस्य भिक्षापात्रं शरणम् ।
२१४. देवदत्तं तर्पयितुं रेवणार्यं लगुडेन ताडयति ।
२१५. देवानांप्रियाय दुकूले दत्ते दिवाभीतमाच्छादयति ।
२१७. देवो देव इत्याक्रुश्य सेवते सूकरस्य पुच्छम् ।
२१६. देवाय भागे दत्ते देवलस्य करे कपर्दिका ।
२१९. द्राक्षत्सु जनेषु दैवं हस्तं प्रसारयति ।
२२०.
२२३. धर्मारण्ये दुर्मरणम् ।
२१८. द्रविणं दत्वा मरणं क्रीणाति ।
२२१. धर्मनिष्ठानां कर्मपीडा ।
२२२.
Jain Education International
२२४.
२२५. धैर्ये गलिते दण्डैः प्रहारः ।
धनमर्जय, मानं वर्जय ।
धर्मारण्ये दारुच्छेदः ।
२३१. नरं चिकीर्षुर्वानरं चकार ।
धर्मार्थं चीरे दत्ते 'पीताम्बरं किमिति न दत्तम्' इत्यपृच्छन् ।
२२६. नक्रमुखी वक्रमुखीम् अपहसति ।
२२७. नगरे कलकले प्रवृत्ते नकुलो निद्राति । २२८. २२९. नम्रा बुद्धिः कम्रा वाणी ।
नन्दने स्थित्वा नरके पतति 1
२३०. नयने शुद्धे सर्वं शुद्धम् ।
१५
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138