Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
१९०. ताटकापुरे देवे वृष्टे, तोटकापुरे तदिगिणतोम् ! 3 १९१. तावद्दणं पापं यावद्दघ्नं पुण्यम् ।
___ १९२. तित्रिणीफलेन दाडिमस्य विवादः । १९३. तृणमत्तुं गजस्य कीदृशं मुहूर्तम् ?
१९४. तूणेन ताडयन् किं मुसलेन नाघट्टयति ? र १९५. तेजस्तावन्नास्तीति सोरस्ताडं प्ररोदनम् ।
१९६. त्वरा क्रियतां, गर्ने पत्यताम् । अब १९७. दण्डवत् प्रणम्य दशार्धपूजां करोति । (दशाv=पञ्च । पञ्चागुलीभिः पूजां की करोति, अर्थात्, चपेटिकां ददाति ।)
१९८. दण्डहीनेन चण्डव्याघो न कोपनीयः ।। - १९९. दम्पत्योः कलहश्वोरस्य सौभाग्याय ।
२००. दम्भो वा कुयशःस्तम्भो वा ? EM२०१. दयितो विवाहानन्तरं दौर्भाग्यदो जातः ।
२०२. दरिद्रस्य जठरं भारः, धनिकस्य द्रविणं भारः । २०३. दरिद्राणां दुन्दुभिवादनम् ।।
२०४. दर्पसर्पो दारिद्र्येण दीनो बभूव । MASTE, २०५. दर्वीमधिक्षिपन्ति दुष्पाचकाः ।
२०६. दुरितं दैवाल्लब्धम् । - २०७. दुर्गतो मृगेन्द्रो गर्दभस्य पादसंवाहकः ।
२०८. दुर्गतिकाले देवं स्मरति । २०९. दुर्व्यवहारिणां दिव्योपदेशाः ।
२१०. दुष्टाय देवाय धूर्तो देवलः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138