________________
१९०. ताटकापुरे देवे वृष्टे, तोटकापुरे तदिगिणतोम् ! 3 १९१. तावद्दणं पापं यावद्दघ्नं पुण्यम् ।
___ १९२. तित्रिणीफलेन दाडिमस्य विवादः । १९३. तृणमत्तुं गजस्य कीदृशं मुहूर्तम् ?
१९४. तूणेन ताडयन् किं मुसलेन नाघट्टयति ? र १९५. तेजस्तावन्नास्तीति सोरस्ताडं प्ररोदनम् ।
१९६. त्वरा क्रियतां, गर्ने पत्यताम् । अब १९७. दण्डवत् प्रणम्य दशार्धपूजां करोति । (दशाv=पञ्च । पञ्चागुलीभिः पूजां की करोति, अर्थात्, चपेटिकां ददाति ।)
१९८. दण्डहीनेन चण्डव्याघो न कोपनीयः ।। - १९९. दम्पत्योः कलहश्वोरस्य सौभाग्याय ।
२००. दम्भो वा कुयशःस्तम्भो वा ? EM२०१. दयितो विवाहानन्तरं दौर्भाग्यदो जातः ।
२०२. दरिद्रस्य जठरं भारः, धनिकस्य द्रविणं भारः । २०३. दरिद्राणां दुन्दुभिवादनम् ।।
२०४. दर्पसर्पो दारिद्र्येण दीनो बभूव । MASTE, २०५. दर्वीमधिक्षिपन्ति दुष्पाचकाः ।
२०६. दुरितं दैवाल्लब्धम् । - २०७. दुर्गतो मृगेन्द्रो गर्दभस्य पादसंवाहकः ।
२०८. दुर्गतिकाले देवं स्मरति । २०९. दुर्व्यवहारिणां दिव्योपदेशाः ।
२१०. दुष्टाय देवाय धूर्तो देवलः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org