SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १९०. ताटकापुरे देवे वृष्टे, तोटकापुरे तदिगिणतोम् ! 3 १९१. तावद्दणं पापं यावद्दघ्नं पुण्यम् । ___ १९२. तित्रिणीफलेन दाडिमस्य विवादः । १९३. तृणमत्तुं गजस्य कीदृशं मुहूर्तम् ? १९४. तूणेन ताडयन् किं मुसलेन नाघट्टयति ? र १९५. तेजस्तावन्नास्तीति सोरस्ताडं प्ररोदनम् । १९६. त्वरा क्रियतां, गर्ने पत्यताम् । अब १९७. दण्डवत् प्रणम्य दशार्धपूजां करोति । (दशाv=पञ्च । पञ्चागुलीभिः पूजां की करोति, अर्थात्, चपेटिकां ददाति ।) १९८. दण्डहीनेन चण्डव्याघो न कोपनीयः ।। - १९९. दम्पत्योः कलहश्वोरस्य सौभाग्याय । २००. दम्भो वा कुयशःस्तम्भो वा ? EM२०१. दयितो विवाहानन्तरं दौर्भाग्यदो जातः । २०२. दरिद्रस्य जठरं भारः, धनिकस्य द्रविणं भारः । २०३. दरिद्राणां दुन्दुभिवादनम् ।। २०४. दर्पसर्पो दारिद्र्येण दीनो बभूव । MASTE, २०५. दर्वीमधिक्षिपन्ति दुष्पाचकाः । २०६. दुरितं दैवाल्लब्धम् । - २०७. दुर्गतो मृगेन्द्रो गर्दभस्य पादसंवाहकः । २०८. दुर्गतिकाले देवं स्मरति । २०९. दुर्व्यवहारिणां दिव्योपदेशाः । २१०. दुष्टाय देवाय धूर्तो देवलः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy