SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ - पनि १६९. चापवते कोपो न कारयितव्यः । __१७०. चिन्तायाः समाप्तिश्चिताया उपरि । चोर: शिष्यश्छुरिकावान् आचार्यः । १७२. चोरितेन पुष्पेण धर्मदेवस्य पूजा । अ १७३. जरठस्याऽपि जठरं पटु । १७४. जरगायकस्य वदने धन्यासीरागः संन्यासी बभूव । १७५. जायाम् अवरा बुद्धिः । १७६. जाते संताने जयघोषः प्रवर्धिते संताने भयघोषः । SA १७७. जामात्रा शष्पिञ्जरे भक्षिते श्वशुरेण शिंशपा कबलीकृता । १७८. जिनापणे झषमौल्यं जिज्ञासते । र १७९. जीवाचार्यशिष्यो जीवतोऽपि मारयति ! १८०. ज्ञानहीनस्य श्मश्रु अवलम्बनम् । १८१. झञ्झां किं जरद्गवः प्रतिरुणद्धि ? १८२. डिण्डिमभाषी पटहभाषिणं नीचैः शंसितुं प्रार्थितवान् । ED १८३. तण्डुलखादनात् प्राक् तुषं निवारय । १८४. तण्डुले नष्टे ताण्डवं नृत्यम् । . १८५. तण्डुलध्वंसी मण्डनमिश्रः खण्डन् करोति खण्डिकायाः । १८६. तपश्चिकीर्षुः कपि पालयति । १८७. तरक्षोः पातेन हर्यक्षस्याऽस्थिभङ्गः ? १८८. तरणितप्तानां तरुरेवाऽऽश्रयो न च निजा छाया । की १८९. ताटकां कथं तर्पयतु कीटक: कीकटायाः ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy