________________
-
पनि १६९. चापवते कोपो न कारयितव्यः ।
__१७०. चिन्तायाः समाप्तिश्चिताया उपरि । चोर: शिष्यश्छुरिकावान् आचार्यः ।
१७२. चोरितेन पुष्पेण धर्मदेवस्य पूजा । अ १७३. जरठस्याऽपि जठरं पटु ।
१७४. जरगायकस्य वदने धन्यासीरागः संन्यासी बभूव । १७५. जायाम् अवरा बुद्धिः ।
१७६. जाते संताने जयघोषः प्रवर्धिते संताने भयघोषः । SA १७७. जामात्रा शष्पिञ्जरे भक्षिते श्वशुरेण शिंशपा कबलीकृता ।
१७८. जिनापणे झषमौल्यं जिज्ञासते । र १७९. जीवाचार्यशिष्यो जीवतोऽपि मारयति !
१८०. ज्ञानहीनस्य श्मश्रु अवलम्बनम् । १८१. झञ्झां किं जरद्गवः प्रतिरुणद्धि ?
१८२. डिण्डिमभाषी पटहभाषिणं नीचैः शंसितुं
प्रार्थितवान् । ED १८३. तण्डुलखादनात् प्राक् तुषं निवारय ।
१८४. तण्डुले नष्टे ताण्डवं नृत्यम् । . १८५. तण्डुलध्वंसी मण्डनमिश्रः खण्डन् करोति खण्डिकायाः ।
१८६. तपश्चिकीर्षुः कपि पालयति । १८७. तरक्षोः पातेन हर्यक्षस्याऽस्थिभङ्गः ?
१८८. तरणितप्तानां तरुरेवाऽऽश्रयो न च निजा छाया । की १८९. ताटकां कथं तर्पयतु कीटक: कीकटायाः ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org