________________
१५०. गातुं विवृतवदनस्याऽऽस्ये मशकः पतितः । प्रति 3 १५१. गायनस्य संगीतं श्रुत्वा गर्दभः पलायितः ।
___ १५२. गिरिधरेण गोवर्धने वोढे काष्ठामलाधीशेन काष्ठा
वोढा । स १५३. गुजैव मर्कटस्य माणिक्यम् ।
१५४. गुरुरिति श्रितोऽरमाभिर्गुणुरायते । १५५. गेहेपण्डितस्य सभाध्यक्षत्वे गोष्ठेपण्डितः प्रमाणम् ।
१५६. गोमायोः पुरस्ताद् गौळरागे श्राविते 'नारित रुधिरं एक
नास्ति मांसं नास्ति चाऽस्थी'त्यवदत् ।। १५७. गोद्वौं शृङ्गौ, गर्वस्य नव शृगाः ।
१५८. गोविन्देन गोवर्धने वोढे ग्रामीणेन मृत्पिण्डं
वोढम् । EN) १५९. गौतमबुद्धं ध्यात्वा घोरं खड्गं लाति । (ला आदाने)
__ १६०. ग्रन्थं रिरचयिषुर्ग्रन्थि ससर्ज । * १६१. ग्रामटिके सार्वभौमो महानगरे तृणायाऽपि न ।
१६२. घूकानां नर्तने भेकानां संगीतसंगीतिः । S१६३. चक्रिका (Reed) विस्मृत्य नागस्वरवादनम् ।
१६४. चण्डव्याघे पण्डितोपदेशः । का १६५. चर्वति कपर्दिकां चक्रवर्ती भिक्षते !
१६६. चलतां सौभाग्यं, स्वपतां दौर्भाग्यम् । १६७. चषकं नव्यं संभूतगव्यम् ।
१६८. चाणक्यचेतसो माणिक्यं वचनम् ।
१२ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org