SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १५०. गातुं विवृतवदनस्याऽऽस्ये मशकः पतितः । प्रति 3 १५१. गायनस्य संगीतं श्रुत्वा गर्दभः पलायितः । ___ १५२. गिरिधरेण गोवर्धने वोढे काष्ठामलाधीशेन काष्ठा वोढा । स १५३. गुजैव मर्कटस्य माणिक्यम् । १५४. गुरुरिति श्रितोऽरमाभिर्गुणुरायते । १५५. गेहेपण्डितस्य सभाध्यक्षत्वे गोष्ठेपण्डितः प्रमाणम् । १५६. गोमायोः पुरस्ताद् गौळरागे श्राविते 'नारित रुधिरं एक नास्ति मांसं नास्ति चाऽस्थी'त्यवदत् ।। १५७. गोद्वौं शृङ्गौ, गर्वस्य नव शृगाः । १५८. गोविन्देन गोवर्धने वोढे ग्रामीणेन मृत्पिण्डं वोढम् । EN) १५९. गौतमबुद्धं ध्यात्वा घोरं खड्गं लाति । (ला आदाने) __ १६०. ग्रन्थं रिरचयिषुर्ग्रन्थि ससर्ज । * १६१. ग्रामटिके सार्वभौमो महानगरे तृणायाऽपि न । १६२. घूकानां नर्तने भेकानां संगीतसंगीतिः । S१६३. चक्रिका (Reed) विस्मृत्य नागस्वरवादनम् । १६४. चण्डव्याघे पण्डितोपदेशः । का १६५. चर्वति कपर्दिकां चक्रवर्ती भिक्षते ! १६६. चलतां सौभाग्यं, स्वपतां दौर्भाग्यम् । १६७. चषकं नव्यं संभूतगव्यम् । १६८. चाणक्यचेतसो माणिक्यं वचनम् । १२ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy