________________
Pory
माभागकागाथा
एस्. जगन्नाथः २९२५, शाण्डिल्यः 1st Main 5th Cross
सरस्वतीपुरम्, मैसुरु- ५७०००९ | १३३. खलम् आलिलिङ्गिषुः खड्गं प्रीत्या लेढि ।
___ १३४. खल्वाटस्य शृङ्गाराय चूडामणिरुपायनीकृतः । 3 १३५. खाण्डववने खण्डिकाबीजं दग्धमिति गाण्डीवधन्वनः पुरस्तात् गोपालो रोदिति ।
१३६. खुरलीनिरतस्य मुरलीनादेन किम् ? - १३७. गजस्योपर्युपविश्य गर्दभेनाऽऽलिङ्गितः ।
१३८. गजान् हन्तुर्गापूजायां महती प्रीतिः । hen १३९. गजस्य शुण्डया गरुडस्य को लाभः ?
१४०. गप्पेश्वराणां सन्निधौ मिथ्यावाचां दासत्वम् । म PPS, १४१. गरुडाय डयनं चटकः शिक्षते ।
. १४२. गर्जनमेव दुर्बलानाम् अर्जनम् । - १४३. गर्दभवाहस्य पञ्चकन्याभिर्विवाहः ।
१४४, गर्दभानां गानं मण्डूकानां प्लुतये । १४५. गर्दभाय गान्धर्यो वेदः ।
१४६. गर्ववतां शिरसि दर्वीताडनम् । SASTE १४७. गर्वहीनानां हितं सर्वतोदिशम् ।
__१४८. गवयं पारि नष्टं गवेषयन्ति आगामिनि वर्षे । १४९. गाढेन रोदनेन मूढो बृहस्पत्याचार्यायते वा ?
SORBA
GETBes
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org