SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Pory माभागकागाथा एस्. जगन्नाथः २९२५, शाण्डिल्यः 1st Main 5th Cross सरस्वतीपुरम्, मैसुरु- ५७०००९ | १३३. खलम् आलिलिङ्गिषुः खड्गं प्रीत्या लेढि । ___ १३४. खल्वाटस्य शृङ्गाराय चूडामणिरुपायनीकृतः । 3 १३५. खाण्डववने खण्डिकाबीजं दग्धमिति गाण्डीवधन्वनः पुरस्तात् गोपालो रोदिति । १३६. खुरलीनिरतस्य मुरलीनादेन किम् ? - १३७. गजस्योपर्युपविश्य गर्दभेनाऽऽलिङ्गितः । १३८. गजान् हन्तुर्गापूजायां महती प्रीतिः । hen १३९. गजस्य शुण्डया गरुडस्य को लाभः ? १४०. गप्पेश्वराणां सन्निधौ मिथ्यावाचां दासत्वम् । म PPS, १४१. गरुडाय डयनं चटकः शिक्षते । . १४२. गर्जनमेव दुर्बलानाम् अर्जनम् । - १४३. गर्दभवाहस्य पञ्चकन्याभिर्विवाहः । १४४, गर्दभानां गानं मण्डूकानां प्लुतये । १४५. गर्दभाय गान्धर्यो वेदः । १४६. गर्ववतां शिरसि दर्वीताडनम् । SASTE १४७. गर्वहीनानां हितं सर्वतोदिशम् । __१४८. गवयं पारि नष्टं गवेषयन्ति आगामिनि वर्षे । १४९. गाढेन रोदनेन मूढो बृहस्पत्याचार्यायते वा ? SORBA GETBes Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy