________________ द्वितीयसर्गः अन्वयः-हे धरापते ! दुमस्वसुः लोकयुगम् अपि अति-गामितया सुतराम व्यतिमाते, दृशौ अपि ध्रुति-गामितया सुतराम् व्यतिमाते, ( तथा ) अ त-दृष्टाः रमणी-गुणाः अपि श्रुति-गामितया सुतरा व्यतिमाते। टीका-धराया भुवः पतिः स्वामी तत्सम्बुद्धौ हे धरापते हे राजन् ! (10 तत्पु०) दमस्व एतन्नामकस्य मोमपुत्रस्य दमयन्त्या भ्रातुरित्यर्थः स्वसुः भगिन्या दमयन्त्या इत्यर्थः लोकयोः कुलयोः युगम् दयम् (10 तत्पु०) मातृ-कुलं पितृकुलं चेति द्वयमेवापि अति विश्रुतिं प्रसिद्धिमि यर्थः प्राप्नोत्येवंशीलं अति-गामि ( उपपद तत्पु० ) तस्य मावस्तत्ता तया प्रसिद्धतयेत्यर्थः सुतरा सम्यकतया व्यतिमाते परस्पर-विनिमयेन माति,मात कुल-प्रसिद्धया पित-कुलं प्रसिद्धयति. पितृ-कुल-प्रसिद्धया च मातकुलं प्रसिद्धयतीत्यर्थः। 'श्रु तिगामितया वेदप्रसिद्धतयेति मल्लिनाथस्यार्थश्चिन्त्यः, उभयकुलवर्णनस्य वेदेऽनुपलम्मात् / दृशौ ( दययन्त्याः ) नयनेऽपि अतिं कर्णपर्यन्तं गच्छत इत्येवंशीलतया सुतरा व्यतिमाते परस्परस्मै शोमाविनिमयं कुरुतः। कयतेन दक्षिपनयनेन वामनयनस्य कर्णायतेनैव च च वामनयनेन दक्षिपनयनस्य शोमा मवतीत्यर्थः, श्रताः पुराणेतिहादिषु ग्रन्थेष्वाकणिताश्च दृष्टाः लोके स्वयं विलोकिताश्च ( कर्मधा० ) रमणीनां सुन्दरनारीणां गुप्पाः ( 10 तत्पु०) अपि श्र ति: श्रवणव्यापारः तद्गामितया तद्गोचरतया श्रयमाणतयेत्यर्थः सुतरां व्यतिमाते परस्परं शोभा-विनिमयं कुवन्तीत्यर्थः। दमयन्त्या उभयं माता-पितृकुलं सुप्रसिद्धम् , नयने कर्णायते, स्त्रीगुणाश्च सर्वः प्रता एवेति भावः / / 22 // व्याकरण-श्रुतिः / श्र+क्तिन् ( मावे ) अ यतेऽनेयेति /श्र+क्तिन् ( करणे)। श्रुतिगामि ताच्छील्ये अति+ गम् +णिन् / दृश पश्यतीति /दृश्+क्विप् ( कर्तरि ) / रमणी रमयतीति रम् + ल्युट् ( कर्तरि )+ङीप् / व्यतिमाते वि+अति+/मा+लट् ( आत्मने० ) इस का एकवचन, द्विवचन और बहुवचन-तीनों में 'व्यतिमाते' यह एक ही-जैसा रूप बनता है / कर्मव्यतिहार अर्थात् परस्पर क्रिया-विनिमय में /मा प्रात्मने० बन जाता है। 'कर्तरि कर्मव्यतिहारे' 1 / 3 / 14) / अनुवाद-हे राजन् ! दम की बहिन (दमयन्ती ) के दोनों ( मात-पित) कुल भी प्रतिगामो ( प्रसिद्धि को प्राप्त ) होने के कारण परस्पर खूब शोमा दे रहे हैं। दोनों आंखें मी अतिगामी (कानों तक पहुँची ) रहने के कारण परस्पर अच्छी तरह शोमा-विनिमय करती हैं, ( इतिहासों में ) सुने और ( लोक में ) देखे हुए स्त्रीसम्बन्धी गुण मो श्रुतिगामी ( कर्णगोचर ) होने के कारण एकदूसरे से शोभा का आदान-प्रदान करते रहते हैं / / 22 / / टिप्पी -कवि का यह श्लोक बड़ा चमत्कार-पूर्ण है। यहाँ दमयन्ती के मात-पित कुल, आँख एवं सो सम्बन्धी गुण-सभी प्रस्तुत हैं। इन सभी का एक धर्म-अतिगामित्व और व्यतिमानसे सम्बन्ध जोड़ा गया है। इस तरह प्रस्तुत-प्रस्तुतों का एकधर्मामिसम्बन्ध होने से यहाँ तुल्ययोगिता अलंकार है, वह मी श्लेषानुप्राणित / ध्यान रहे कि इस अलंकार का पर्यवसान सादृश्य में ही होता है अर्थात् दमयन्ती का जिस प्रकार मातृ-कुल प्रसिद्ध है, वैसे ही पित-कुल मी प्रसिद्ध है।