Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
जैनतत्त्वप्रदीपेअवधिज्ञानावरणक्षयोपशमादिहेतुसांनिध्ये सति आ. स्मनः साक्षाद् रूपिपदार्थपरिच्छेदकरूपत्वम्, आत्मनो रूपिपदार्थमात्रसाक्षात्कारकरणव्यापारविशेषरूपत्वं वाचा धिज्ञानस्य लक्षणम् ।
मनोरूपेण परिणतद्रव्याणां परिच्छेदकत्वम्, सर्वतो. भावेन मनोद्रव्यपरिच्छेदकत्वं वा मन:पर्यायज्ञानस्य लक्ष. णम् । मनःपर्याप्तिनामकर्मोदये सत्ति मनोयोग्यवर्गणादलि. कानि गृहीत्वा जीवेन मनस्त्वेन परिणतानि यानि द्रव्याणि तद्रूपत्वं द्रव्यमनसः, द्रव्यमनआलम्बनत्वे सति जीवस्य मननव्यापाररूपत्वं भावमनसश्च लक्षणम् ।
तच मन:पर्यायज्ञानं द्विविधम् ऋजु-विपुलमतिमन:पर्यायभेदात् । तत्र सामान्याकाराध्यवसायनिवन्धनीभू. तकतिपयपर्यायविशिष्टमनोद्रव्यपरिच्छेदकत्वमृजुमतिमन:: पर्यायस्य लक्षणम् । विशेषाकाराध्यवसायनिबन्धनीभूतम. भूताप्रभूतविशेषविशिष्टमनोद्रव्यपरिच्छेदकत्वं विपुलमतिमन:पर्यायस्य लक्षणम् ।
सर्वद्रव्य-पर्यायसाक्षात्कारकारित्वं केवलज्ञानस्य लक्षणम्, सकलवस्तुस्तोमपरिच्छेदकत्वं वा।
॥ प्रतिपादितमुपयोगस्वरूपद्वारा प्रमाणस्वरूपम् ॥
पूर्वोक्त उपयोगो द्विविधा, साकार-निराकारभेदात् । तत्र साकारः सविकल्परूप; निराकारो निर्विकल्परूपः । साकारश्चाष्टविधः, पूर्वोक्तज्ञानपश्चकाज्ञानत्रय भेदात् ।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129