Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 56
________________ तृतीयोऽधिकारः। ७ . शरीरावयवानां पाणिपादादीनामनभृततावस्थापनरूपत्वं कायदुष्पणिधानस्य लक्षणम् ।। . वर्णसंस्काराभावे सति अर्थानचगमरूपत्वं वाग्दुप्रणिधानस्य लक्षणम् । क्रोधलोभद्रोहाऽभिमानादिकार्यव्यासजन्यसंभ्र. मरूपत्वं मनोदुष्प्रणिधानस्य लक्षणम् । सामायिकविषयानुत्साहरूपत्वमनादरस्य लक्षणम् । सामायिकस्य स्मृतावनुपस्थापनरूपत्वं स्मृत्यनुपस्थापनस्य लक्षणम् । आनयनमेप्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपलक्षणा: पञ्चातिचाराः देशावकाशिकस्य भवन्ति ।। संदेशकप्रदानादिना सचित्तादिवस्तूनामानयनपानय. नप्रयोगस्य लक्षणम् । अमिगृहीतदेशव्यतिक्रमभयाद् भृत्यं प्रेष्य त्वया मम गवादिकमानेयम्' इति प्रेरणाकरणं प्रेष्यप्रयोगस्य लक्षणम् । स्वगृहभूप्रदेशविपयकाभिग्रहकृतानन्तरमुत्पन्नप्रयोजनेऽभ्युच्छ्वासितादिकरणेन प्रवोधनरूपत्वं शब्दानुपातस्य लक्षणम् । ___ एवं रीत्या स्वकीयवर्णादिना प्रवोधनरूपत्वं स्वावयवप्रदर्शनद्वारा परागमनसूचकत्वं वा वर्णानुपातस्य लक्ष. णम् ।

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129