Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
जैनतरवप्रदीपे. अष्टविधकर्मचयरिक्तकरणनिमित्तकत्वे सति भूतनः . कर्मबन्धाकरणरूपत्वं चारित्रविनयस्य लक्षणम् । . . .
तत्र ज्ञानविनयः पञ्चधा, मत्यादिज्ञानपश्चकभेदात् ।
दर्शनविनयशब्देन सम्यग्दर्शनविनय उच्यते । अतः सस्य स्वरूपं निगद्यते
अर्हत्मणीतस्य धर्मस्याचार्योपाध्यायस्थविरकुलगण. संघसाघुसांभोगिकानामनासादनप्रशमसंवेगनिदानुकम्पास्तिक्यसंपादनद्वारा सम्यग्दर्शनविनयो भवति ।
चारित्रविनयः पञ्चधा, पञ्चविधचारित्रभेदात् ।
सम्यग्दर्शनशानचारित्रादिगुणाधिकेऽभ्युत्थानासनप्र. दानवन्दनानुनमनादिकरणरूपत्वमुपचारविनयस्य लक्षणम्।
वैयावृत्त्यं प्रतिपात्रते. तच्च दशधा, अहंदाचार्योपाध्यायतपस्विशैक्षकग्ला. नकुलसंघसाधुसमनोज्ञवैयावृत्त्यभेदात् । .. ..
; प्रकृष्टतपोयुक्तः तपस्वी तस्य वयात्त्यम्, अधिरप्रवजितः शैक्षकः, अथवा शिक्षामईतीति शैक्षः, शिक्ष:
शील शैक्षा, तस्य वैयात्त्यम्; स्थविरसंततिस्थितिर्गणः, कुकमेकाचार्यसंततिसंस्थितिः, संघश्चतुर्विधः। " .. मूलोत्तरगुणसंपन्नाः साधवो मनोज्ञाः, मनोज्ञानिवा ज्ञानदर्शनचास्त्रिाणितैः सह वर्तन्ते ते समनोज्ञाः। .

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129