Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 92
________________ पष्ठोऽधिकारी। . एपी वस्त्रपानानपानप्रतिश्रयपीठफलकसंस्तारका. दिमिर्धर्मसाधनयावृत्यं कार्यम् । . अपि च, शुश्रूपाभेपजक्रियाकान्तारविषमदुर्गोपसर्गप्वभ्युपपत्तिरित्खादिरूपं वैयावृत्त्यं कार्यम् । खाध्यायः पञ्चधा, चाचनामच्छनानुप्रेक्षान्नायधयोपदेशभेदाद । तेपा लक्षणं तु क्रमेण निगद्यते शिष्याध्यापनरूपत्वं, कालिकोत्कालिकस्यालापकमदानरूपत्वं वा वाचनाया लक्षणम् । संशयीकरणार्थ मूत्रार्थयोः प्रच्छनरूपत्वं प्रच्छ. नाया लक्षणम् । ___ उदात्तादियोपपरिशुद्धिपूर्वकपरसवर्चनरूपत्वमान्नायस्य . लक्षणम् । श्रुतचारित्रलक्षणधर्मोपदेशरूपत्वमुपदेशस्य लक्षणम् । प्रवचनोक्तविधिना संसक्तासंसक्तानपानवलपात्रादीनां व्युत्सर्गोपचति; स च द्विविधो वाह्याभ्यन्तरभेदात् । तयोः क्रमेण लक्षणं निगद्यते-पर्यन्तंकालं परिज्ञायौधिको 'पंपाटिकोपंधिशरीरादीनां परित्यागकरणरूपत्वं वायव्यु. स्सर्गस्य लक्षणम् । . कामक्रोधमदहर्यादीनां परित्यागकरणरूपत्वमाभ्यन्तरग्युत्सर्गस्य लक्षणम् । .

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129