Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 93
________________ १४८ जैनतत्त्वप्रदीपे अथ ध्यानं प्रतिपाद्यते । तत्र प्रथमतो ध्यानंस्य सा - मान्यलक्षणमुच्यते . उत्तम संहनन स्यैकाग्रचिन्तानिरोधरूपत्वं ध्यानसामी न्यस्य लक्षणम् । तश्च ध्यानं चतुर्विधमार्त्तगैद्रधर्मशुक्लभेदात् । शोकाक्रन्दनविलपनादिरूपत्वमात्तध्यानस्य लक्षणम् । क्रूरपरिणामादिरूपत्वं रौद्रध्यानस्य लक्षणम् । जिनमणीवभावश्रद्धानादिनिमित्तकत्वं धर्मध्यानस्य 1 लक्षणम् । अवाध्या संमोहादिकरणरूपत्वं शुक्लध्यानस्य लक्षणम्। तच्च ध्यानमन्तर्मुहूर्त्तकालपरिमाणं भवति, नाधिकं, शक्त्यभावात्, मोहनीय कर्मानुभावात्, केशाद् वा । तादृशचतुर्विधध्यानानां मध्ये धर्मशुक्ले मोक्षहेतू भवतः, आर्त्तरौद्रे च संसारहेतू भवतः । १ अत्र उत्तमसंहननपदेन वज्रर्षभनाराचपेभनाराचमाराचलक्षणानि त्रीणि संहननानि गृह्यन्ते, तद्वदेकाग्र चिन्तानिरोधो ध्यानमुच्यते, तथा चोत्तमसंहननस्यैकस्मिन्नालस्वनीभूते पदार्थे चिन्ता - निरोधो यः तद् ध्यानं कथ्यते । चिन्तानिरोधस्तु, चलचित्तमेव चिन्ता तस्य निरोध एकत्रावस्थापनम्, अन्यत्र प्रचारनिरोधो वा, तत्र च्छद्मस्थविषयं ध्यानं निश्चलं स्थिरमध्यवसानमेकालम्बनीभूतम् केवलिनां पुनर्योगनिरोध एव ध्यानं मनसोऽभावात् न हि अवातकेवलस्य मनोव्यापारः समस्ति, सकलकरणप्रामनिरपेक्षत्वात् । "

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129