Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
१४२
जैनतस्वमदीपे' अवमौदर्य नाम न्यूनाहार, तच्चाहारपरिमाणे साते. सत्यवमौदर्य ज्ञायते । वथा चाहारपरिमाणं कथ्यते । . तत्र पुंसो द्वात्रिंशत्कवलप्रमाणमाहारः।
__ अष्टकवलाभ्यवहाररूपत्वे सति न्यूनोदररूपत्वम्मुस्कृष्टावमौदर्यस्य लक्षणम् ।
द्वादशकवलाभ्यवहाररूपत्वे सति न्यूनोदररूपत्वमुपा. विमोदयस्य लक्षणम् ।।
द्वात्रिंशत्कवलाहारस्य मध्ये एकेनोनाहाररूपत्वे सति किञ्चिन्यूनोदररूपत्वं जघन्यावमौदर्यस्य लक्षणम् । .
निक्षिप्तचयादीनां कुलमासादीनां च मध्येऽन्यतमम.भिगृहा शेषस्य च प्रत्याख्यानरूपत्वं वा, भक्ष्यस्यागमविहितविधिनाभिग्रहकरणरूपत्वं वा चिपरिसंख्यानस्य लक्षणम् । . मधु-मय-मांस-नवनीतलक्षणाभक्ष्यस्य सर्वया परित्यागे सति क्षीर-दधि-गुड-तैलादिरूपभक्ष्यविकृतीनां कार• णमुक्त्वाऽन्यत्र परित्यागे च सति विरसद्रव्यादिविषयकाभिग्रहकरणरूपत्वं रसपरित्यागलक्षणवाद्यतपसो लक्षणम् ।
गाहितजनसंपातरहितत्वे सति एकान्तेन बाधारहितस्थाने शव्यासनकरणरूपत्वं विविकश्ययासनलक्षणनासतपसो लक्षणम् ।

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129