Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 62
________________ હૃદ जैनतत्त्वप्रदीपे रादेरिवोपभोग्य सर्वघात्यघ।त्येकद्वित्रिचतुःस्थानिकशुभाशुभतीव्रमन्दादिभेदेन वक्ष्यमाणस्वरूपः । स्वप्रदेशेषु कर्मगलसंचयकरणरूपत्वं यथोक्तनिमित्तसद्भावे सति पुद्गलादानरूपत्वं वा प्रदेशवन्धस्य कक्षणम् । अत्र च मोदकदृष्टान्तः परिभावनीयः । तथाहि--- प्रकृतयो द्वेधा, मूलोत्तरभेदात् । मूला ज्ञानावरणादिरूपा, उत्तरास्तु मतिज्ञानावरणादिरूपाः । तेषां कालविशेषनियमनं स्थितिः, तस्या एव स्निग्धमधुरत्वाद्येकद्विगुणादिसद्भावोऽनुभागः । पुनस्तस्या एव कणिक्कादिवद् द्रव्य - परिणामः प्रदेशः, अर्थात् कर्मणः पुलपरिणामनिरूपणं प्रदेशचन्धः । तथा च प्रत्येकात्मप्रदेशाः कर्मावयवैरनन्तानन्तकैर्वद्धाः सन्तः कर्माणि वनन्ति सातत्ययोगेन । तत्र च प्रकृत्य । दिचतुर्विधवन्धेषु प्रथमभेदः प्रथमतया निरूप्यते - मूलोत्तरभेदात् प्रकृतिवन्धो द्वेधा, तत्रापि मृळप्रकृतिभेदस्त्वष्टविधः, ज्ञान-दर्शनावरण- वेदनीय- मोहनीयायुर्नामगोत्रा -ऽन्तरायभेदात् । उत्तरप्रकृतिभेदस्तु सप्तनवतिविधः, अथवा अष्टप ञ्चाशदुत्तरशतविषः । तथाहि — ज्ञानावरणः पञ्चविधः, मतिश्रुतावधिमनःपर्यायकेवलभेदात् । दर्शनावरणो नवविधः, चक्षुर

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129