Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
चतुर्थोऽधिकारः। • . तद्यया-ज्ञानावरणस्य फलं ज्ञानावरोधः । दर्शनाधरणस्य दर्शनशक्त्यवरोध इत्यादि। . • यथा येनाऽध्यवसायविशेषेण याशरूपं बद्धं कर्म तचया तेनैव प्रकारेण विपच्यते, अन्यमकारेणापि । विपाको रसः, स च तीव्रमन्दमध्यमाद्यवस्थाभेदभिन्नः।
तत्र कदाचिच्छुभमपि अशुभतयाऽनुभूयते, अशुभं च शुभरसतयेति । स चानुभावसंज्ञो रसस्तीत्रादिभेदाभिनोऽनेकप्रकारकः कर्मणि भवति । तत्र च किञ्चित् कर्म पुद्गलेषु विपच्यते, पुद्गलांन् परिणमयति नानाप्रकारेणेत्ययः, तत्पुद्गलविपाकीत्युच्यते।
' किञ्चित् कर्म भवाविपाकि भवति, प्राप्तजन्मनः शरीरपदात्मनि विपच्यते,अपरंतु क्षेत्रविपाकि क्षेत्रान्तरे विपच्यते, अन्यत् किचिज्जीवविपाकि जीव एव विपच्यते । - ज्ञानावरणादीनां समभेदानां प्रत्येकमन्वर्थनिर्देशः कृतः।
यदि विपाकोऽनुभाव इति कथ्यते तर्हि तत् कर्मानुभूतं सद किमावरणवदवतिष्ठते उत निःसारं सत् प्रच्यवते ? इति शङ्कायर्या समाधीयते । तस्माद् विपाकलक्षणानुभवाव कर्मणो निर्जरणं भवति, आत्मप्रदेशेभ्यः पतिपतन भवतीत्यर्थः । निर्जरा क्षयो वेदनेति पर्यायाः। तत्र निर्जरा हानि:, क्षयो विनाशा, कर्मपरिणतेर्विगमो वेदना, रसा. नुभव आर्मफळोपभोगपरिसमाप्तेः। . . .

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129