Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
११२ जैनतत्त्वप्रदीपे___ सर्वजीवानामात्मीयशरीरावयवानां विन्यासनियमनिमित्तकत्वं निर्माणनायकर्मणो लक्षणम्, प्रासादादिनिमणिकलाकौशलोपेतवर्धकीवत् ।
शरीराङ्गोपाङ्गानां यस्योदये सति अनेकधोपघात: क्रियते तद्रूपत्वं, स्वशरीरावयवलम्बिकादिभिः स्वावयवानां विघातोयनिमित्तको भवति तद्रूपत्वम, स्वकीयपराक्रमाद्यपघातजनकत्वम् , यस्योदये सति स्थपरकृतोद्वन्धनायुपघातो भवति तद्रूपत्वं वोपघातनामकर्मणो लक्षणम् ।
द्वीन्द्रियादित्रसभावनिर्वर्तकत्वम् ,यस्योदये सति द्वीन्द्रियादिवत्पत्तिर्भवति तद्रूपत्वं वा त्रसनामकर्मणो लक्षणम् ।
यस्योदये सति जीवानां स्थूलत्वलक्षणवादरत्वं स्यात् तद्रूपत्वं, स्थूलस्वरूपवादरशरीरनिर्वर्तकत्वं वा बादरनामकर्मणो लक्षणम् । • यनिमित्तकाहारादिवर्गणाद्रव्याणामादानपरिणामयोः शक्तिरुत्पन्ना तद्रूपत्वं पर्याप्तनामकर्मणो लक्षणम् ।
साच पोहा, आहार-शरीरे-न्द्रिय श्वासोच्छ्वास-भाषामनःपर्याप्तिभेदात् ।
शरीरेन्द्रियवामनःप्राणापानयोग्यवर्गणादलिकद्रव्याहरणक्रियांपरिसमाप्तिरूपत्वमाहारपयोमलक्षणम् । • निजोचितगृहीताहारवर्गणाद्रव्याणां पृथक् खलरस: रूपेण परिणतिर्यनिमित्ता भवति तद्रूपत्वम् , रसीभूताहार- . स्य शरीरयोग्या परिणतियन्निमित्ता भवति तद्रूपत्वम् ।...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129