Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
जैनतत्त्वप्रद्वीपे -
केवकज्ञानावरणक्षयसमुद्भूतमात्मप्रकाश स्वरूपं केवलज्ञानं येनाssव्रियते तत्केवलज्ञानावरणम् तच्च सर्वघाति भवति ।
अथ दर्शनावरणं प्रतिपाद्यते -
ह
पश्यत्यनेनात्मेति चक्षुः सर्वमेवेन्द्रियमात्मनः सामान्यविशेषबोधस्वभावस्य करणं तद्द्वारकं यत्सामान्यमात्रोपलम्भनमात्मपरिणतिरूपं चक्षुर्दर्शनम्, तद्घाति चक्षुर्दर्शनावरणम्, तच्च देशघाति भवति ।
शेषेन्द्रियमनोविषयक्रमविशिष्टम चक्षुर्दर्शनं, तद्घाति कर्माचक्षुर्दर्शनावरणम् । तच वेत्रिसमं भवति ।
अवधिदर्शनावरणक्षयोपशमसमुद्भूतमवधिदर्शनम् ।
साक्षादात्मनः सामान्यमात्रोपलम्भनं केवलदर्शनावरणक्षयसमुद्भूतं केवलदर्शनम् । तयोरावारकं कर्मावधिदर्शनावरणं केवलदर्शनावरणं च भवति ।
सुखप्रबोधस्वभावावस्थाविशेषरूपत्वं, सुखजागरणस्त्रभावखापावस्थाविशेषरूपत्वं वा निद्राया लक्षणम् ।
दुःखजागरणस्वभावस्वा पावस्थाविशेषरूपत्वं दुःख
प्रतिबोधस्वापावस्थाविशेषरूपत्वं वा निद्रानिद्राया लक्षणम् । स्थितापस्थितस्वा पावस्थाविशेषरूपत्वं प्रचळाया
लक्षणम् ।
'चंक्रमणविषयक स्वापावस्थाविशेषरूपत्वं प्रचलाम
चलाया लक्षणम् ।

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129