Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 65
________________ चतुर्थोऽधिकारः। दिनचिन्तितार्थातिकासाविषयकस्वापावस्थाविशेषरूपत्वम्, नागदवस्थाध्यवसितार्यसंसाधनविषयकाभिकामानिमित्तकस्वापाऽवस्थाविशेषरूपत्वं वा स्त्यान - क्षणम् । ___ अत्र निद्रादयस्तु समधिगताया दर्शनलब्धेरुपाते प्रवर्तन्ते । चक्षुर्दर्शनावरणादिचतुष्टयं तु दर्शनोद्गमोच्छेदित्त्वाद् मूलघातं निर्वहन्ति । वंदनीयं द्विविध, सदसवेदनीयभेदाद ।। मोहनीयं मूळतो द्विविधं, दर्शनचारित्रमोहनीयभेदात् । तत्र दर्शनमोहनीयं त्रिविधम्, सम्यक्त्व मिश्र-मिथ्यात्वमोहनीयभेदात् । तत्र तत्त्वार्यश्रद्धानरूपं सम्यक्त्वम् । तत्त्वार्याश्रद्धा. नरूप मिथ्यात्वम् । तदुभयस्वभावं पिश्रम् । चारित्रमोहनीयं द्विविधम्, कपायमोहनीयनोकपायमोह. नीयभेदात् । तत्र कपायमोहनीयं चतुर्विधम् , अनन्तानुबन्ध्यात्याख्यान-प्रत्याख्यान-सज्वलनभेदात् । तदपि प्रत्येकं चतुर्विघ, क्रोध-मान-माया लोभमेदाव। सम्यक्त्वलक्षणात्मीयगुणप्रतिवन्धकले सति संसारा. अनुबन्धनशीलत्वम्, अनन्तसंसारकारणत्वे सति मिथ्या

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129