Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
चतुर्थोऽधिकार। वैक्रियतैजसवन्धन-क्रियकार्मणवन्धना-ऽऽहारकाहारकवन्धना-ऽऽहारकतैजसवन्धना-ऽऽहारककार्मणवन्धनौ-दारिकनैजसकार्मणवन्धन-वैक्रियतैजसकार्मणवन्धना-ऽऽहारकतैजसकामणबन्धन-तैनसतंजसबन्धन-तैजसकार्मणवन्धन-कार्मणकार्मणबन्धनभेदात् ।। ___संघातनं पश्चधा, औदारिक-वैक्रिया-हारक-वैजसकर्मिणसंघातनभेदात् ।
संस्थानं पोढा, समचतुरस्र-न्यग्रोध-सादि-वामन-कुन्जहुण्डकसंस्थानभेदात् । । ___ संहननं पोहा, वज्रर्पभनाराचऋपमनाराच-नाराचा. ऽर्धनाराच कीलिका-सेवार्तसंहननभेदात् ।
स्पर्शोऽधा, मृद-खर-गुरु-लघु-शीतोष्ण स्निग्ध रूक्ष. भेदात् । . रसः पञ्चधा, तिक्त कटु-कपाया ऽम्ल-मधुरभेदात् ।
गन्धो द्विविधः, सुरभि-दुरभिगन्धभेदात् ।
वर्णः पञ्चधा, कृष्ण-नील-लोहित-हारिद्र शुक्लवर्णभेदात् । • आनुपूर्वी चतुर्धा, नरक तिर्यग्-मनुष्य-देवानुपूर्वीभदाद । बिहायोगतिधा, शुभाऽशुभविहायोगतिभेदात् । अथ लक्षणतो नामकर्म प्रतिपाद्यते

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129