SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः। दिनचिन्तितार्थातिकासाविषयकस्वापावस्थाविशेषरूपत्वम्, नागदवस्थाध्यवसितार्यसंसाधनविषयकाभिकामानिमित्तकस्वापाऽवस्थाविशेषरूपत्वं वा स्त्यान - क्षणम् । ___ अत्र निद्रादयस्तु समधिगताया दर्शनलब्धेरुपाते प्रवर्तन्ते । चक्षुर्दर्शनावरणादिचतुष्टयं तु दर्शनोद्गमोच्छेदित्त्वाद् मूलघातं निर्वहन्ति । वंदनीयं द्विविध, सदसवेदनीयभेदाद ।। मोहनीयं मूळतो द्विविधं, दर्शनचारित्रमोहनीयभेदात् । तत्र दर्शनमोहनीयं त्रिविधम्, सम्यक्त्व मिश्र-मिथ्यात्वमोहनीयभेदात् । तत्र तत्त्वार्यश्रद्धानरूपं सम्यक्त्वम् । तत्त्वार्याश्रद्धा. नरूप मिथ्यात्वम् । तदुभयस्वभावं पिश्रम् । चारित्रमोहनीयं द्विविधम्, कपायमोहनीयनोकपायमोह. नीयभेदात् । तत्र कपायमोहनीयं चतुर्विधम् , अनन्तानुबन्ध्यात्याख्यान-प्रत्याख्यान-सज्वलनभेदात् । तदपि प्रत्येकं चतुर्विघ, क्रोध-मान-माया लोभमेदाव। सम्यक्त्वलक्षणात्मीयगुणप्रतिवन्धकले सति संसारा. अनुबन्धनशीलत्वम्, अनन्तसंसारकारणत्वे सति मिथ्या
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy