Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 63
________________ चतुर्थोऽधिकारः। ६७ चक्षुरवधिकेवलदर्शन-निद्रा निद्रानिद्रा-प्रचला-प्रचलामचला-स्त्यानदिभेदात् । एवं रीत्योत्तरोत्तरं वक्ष्यते। . . ____ अथ च प्रथमतः क्रमप्राप्तं पञ्चविध ज्ञानावरणं प्रतिपाद्यते-- सामान्यविशेषात्मकवस्तुनो 'विशेषाववोधरूपत्वं ज्ञा. 'नस्य लक्षणम् । 'तच ज्ञस्वभावस्थात्मन: प्रकाशरूपस्य ज्ञानावरणक्षयोपशमक्षय समुद्भवः प्रकाशविशेपो भतिज्ञानादिव्यपदेशभाग् भवति । तस्यावारकं कर्म ज्ञानावरणनामधेयं भवति । ___• अष्टाविंशतिभेदभिन्नं मतिज्ञानं येनाऽऽवियते तन्मतिज्ञानावरणं देशघाति, लोचनपटवत् । श्रोत्रोपलब्धिरूपश्रुतज्ञानं येनाऽऽत्रियते तच्छुतज्ञाना. चरणम्, वदापि देशघाति भवति । इन्द्रियाऽनिन्द्रियनिरपेक्षत्वे सति आत्मनोऽवधिज्ञानावरणक्षयोपशमजन्यपुद्गलविषयकप्रकाशाविर्भावरूपमवविज्ञानं येनाऽऽत्रियते तदवधिज्ञानावरणम् ; तदपि देशघाति। साक्षादात्मनो मनोद्रव्यपर्यायान् निमित्तीकृत्य मनुप्यक्षेत्राभ्यन्तरवर्तिसंज्ञिपञ्चन्द्रियमनोग्राहिप्रकाशविशेषरूपं मनःपर्यायज्ञानं येनाऽऽत्रियते तन्मनःपर्यायज्ञानावरणम् , तदपि देशघाति । ।

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129