Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 61
________________ चतुर्थोऽधिकारः । तथा च आत्मशरीरयोः कथञ्चिदैक्यादनाभोगवीयतः कर्मवन्धो भवति । स एव कार्मणशरीर पुद्गलग्रहणकृतो बन्धश्चतुर्विधः । लक्षणतः प्रतिपादितो बन्धः, संप्रति विधानत उच्यते उक्तलक्षणो बन्ध एकोऽपि कार्यभेदात् प्रकृत्यादिविभागमासादयति । यथा मनुष्यः क्रौर्यनीचैस्त्वादिलक्षणकार्यभेदान्नानात्वं प्रतिपद्यते । स च द्वेधा, द्रव्यभावभेदात् । तत्र द्रव्यवन्धस्तृणकाष्ठादिषु प्रसिद्धः । भाववन्धस्तु निगद्यते - भाववन्धञ्चतुर्विधः, प्रकृति-स्थित्यनुभाग-प्रदेशबन्ध - → ६५ · @ भेदात् । अनाभोगपूर्वाध्यवसाय विशेषे सति आहारपरिणामवत् स्थित्यादिलक्षणकर्मपरिणतिरूपत्वं प्रकृतिवन्धस्य - क्षणम् । स च कर्मात्मनोरैक्यतापादनस्वरूपः । कर्त्रा परिगृहीत पूर्वोक्तकर्म पुद्गलराशेरात्म प्रदेशेष्ववस्थानविशेषरूपत्वं स्थितिबन्धस्य लक्षणम् । कालान्तराऽवस्थाने सति विपाकवर्तिपरिणामविशेपरूपत्वं, प्रयोगकर्मणेोपात्तानां शुभाशुभकर्मप्रकृतीनां प्रकृतिस्थितिरूपाणां तीव्रमन्दाद्यनुभावतयाऽनुभवरूपत्वं वा अनुभागवन्धस्य लक्षणम् । स चानुभागबन्धः समासादितपरिपाकावस्थस्य वद

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129