Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 58
________________ चतुर्थोऽधिकारः। अभिहितो लक्षणविधानाभ्यां कायवामनःकर्मयोगलक्षण आश्रवः । अधुना बन्धः प्रतिपाद्यते मिथ्यादर्शनाविरतिकषाययोगा इति पञ्च वन्धहेतवो भवन्ति। तत्र मिथ्यात्वं नाम तत्त्वार्थाश्रद्धानलक्षणं सम्यग्दनिविपरीतरूपमुक्तमेव । मत्यज्ञानादिना परिकल्पयतोऽसम्यग्दर्शनपरिग्रहविषयको योऽयं तदेव सत्यम् । इत्यभ्युपगमः, तत्मतिपत्या गृहीतमिथ्यात्वरूपत्वं, मत्यज्ञानादिनाऽभ्युपेत्यासम्यग्दर्शनविषयकपरिग्रहरूपत्वं वाभिगृहीतमिथ्यात्वस्य लक्षणम् । ताहमिथ्यात्वं येषां सन्तीति मिथ्यात्विनः । ते च त्रिषष्ट्युत्तरशतत्रयसंख्याका भवन्ति । तथाहि-सप्तपष्टिरज्ञानवादिनां मुगतशिष्यप्रभृतीनां भेदाः सन्ति । साकल्य-वष्कुल-सात्यमुनि-चारायण-माध्यन्दिन-मौद-पिप्पलाद वादरायण-जैमिनि-वसुप्रभृतयोऽपि ज्ञातव्याः ! क्रियावादिनामशीत्युत्तरशतभेदाः। ते च मरीचिकुमारकपिलोलूकगार्यप्रभृतयः । चतुरशीतिभेदा अक्रियावादिनाम् । ते च कोकलकाण्ठेविद्धि-कौशिकमभृतयः।

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129