Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 38
________________ तृतीयोऽधिकारः। जोपाङ्गकर्णधावयवसंस्थानादिकं तु मूलापेक्षयोचरगुणनिर्वर्तनाधिकरणं भवति । ___ एवं वैक्रियशरीरमायोग्यवर्गणाद्रव्यनिर्मापितं यद् वैक्रियसंस्थानं तत् प्रयमसमयादारभ्य मूलगुणनिर्वनाधिकरणमात्मनो भवति, कर्मवन्धनिमित्तत्वात् । तस्यैवाहोपागकेशनखदन्तादिकमुत्तरगुणनिर्वर्तनाधिकरणं भ. वति मृलापेक्षया आहारकशरीरमायोग्यवर्गणाद्रव्यनिर्मापितं यदाहारकसंस्थानं तत् प्रथमसमयादारभ्य मूलगुणनिर्वर्तनाधिकरणं भवति । तस्यैवालोपाङ्गादिकमुत्तरगुणनिर्वर्तनाधिकरणं भवति मृलापेक्षया । शीतोष्णपीतपावकः शक्तिभाजः शापानुग्रहकारिणः तैजसस्याऽपि तैजसशरीरसायोग्यवर्गणाद्रव्यनिर्मापितं यत् तेजस शरीरसंस्थानं, नत् प्रथमसमयादारभ्य मूलगुणनिर्वर्तनाधिकरणं भवति । ___ एवं कार्मणस्यापि ज्ञेयम् । एवं वामनीवर्गणाव्यनिर्मापितं यद् वाङ्मनःसंस्थान तदपि मूलगुणनिवर्तनाधिकरणं भवति, तथा प्राणापानपायोग्यवर्गणादन्यनिर्मापितोच्छ्वासनिःश्वासावपि मूल-. गुणनिर्वर्तनाधिकरणं भवतः । कृत्रिमपुरुपादीनां निर्माणकरणरूपत्वं काष्टकर्मरूपोचरगुणनिवर्तनाधिकरणस्य लक्षणम् । एवं सूत्रचीवरकादिना ग्रथितकृत्रिमपुत्रकादिनिर्माण

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129