Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 49
________________ जैनतत्त्वप्रदीपे वर्भवति । कार्याकार्यानपेक्षो भवति । परत्र चाशुभा - ङ्गोपाङ्गो लुब्धकोऽयमिति गर्हितचचनो भवति । ततो - महा क्लेशकारणात् परिग्रहाद् व्युपरमः श्रेयान् । अथवा हिंसादिषु दुःखमेव केवलं भवतीति प्रतिपक्षभावनया भावनीयम् । तत्र दुःखं नामानिष्टसंयोग निमित्तकं शरीरमनः पीडात्मकं व्यापत्तिपर्यवसानमिति । तच्च सच्चानामप्रियं वधवन्धनच्छेदनपाटनादिहेतुकं भवति । ततच हिंसादिपु दुःखमेव भवतीति फलितार्थः । किञ्च, तादृशमहाव्रत स्थैर्यार्थ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यलक्षणाश्चतस्रो भावना अपि भावनीयाः । कृतकारितानुमतिविशिष्टयोगैरन्येषां बाधानुत्पत्तिविषयकचिन्तनरूपत्वं, 'केनापि पापं न कर्त्तव्यं, कोऽपि दुःखी मा भवतु, सर्वेषां च मुक्तिर्भवतु " इत्य। कारचिन्तनरूपत्वं वा मैत्री भावनाया लक्षणम् । सम्यग्ज्ञानतपोऽधिकसाधुजनेषु परात्मोभयकृत पूजाजनितसर्वेन्द्रियाभिव्यक्तमनः प्रहर्षलक्षणप्रमोदरूपत्वम्, सम्यग्ज्ञानादिगुणाधिकसाधुजनेषु प्रसन्नमुखादितयाऽभिव्यज्यमानान्तरिकभक्तिरागरूपत्वं वा प्रमोदभावनाया ७४ लक्षणम् । क्लिश्यमानेषु अनुग्रहात्मक परिणामरूपत्वं कारुण्य · भावनाया लक्षणम् -

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129