Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 48
________________ जैनतत्त्वप्रदीपेप्रनिपाद्यते, तथाहि- र्यासमिति-मनोगुप्ति-पपणासमिनिआदाननिक्षपेणासमित्यालोकितपानान्नभोजनरूपाः प्रथममहाव्रतस्य पञ्च भावना भवन्ति । लोकातिवाहिते मूर्याशुचुम्बिते मार्गे जन्तुरक्षणार्थमालोक्य सम्यग्गमनलक्षणचिरूपत्वमीर्यासमितेर्लक्षणम् । * आरौिद्रध्यानमचारनिरोधपूर्वकधर्मध्यानादिमचाररूपत्वं, ममस्तकल्पनाजाळविमुक्तिरूपत्वे सति समत्वमतिठापूर्वकात्मरमणतारूपत्वं वा मनोगुप्तलक्षणम् । द्विचत्वारिंशद्भिक्षादोपवर्जनपूर्वकान्नपानादीनां गवे. . पणरूपत्वमेपणासमितलक्षणम् । . - औधिकौपग्राहिकोपधेरादाननिक्षेपयोरागमानुसारेण प्रत्यवेक्षणप्रमार्जनलक्षणसम्यात्तिरूपत्वमादाननिक्षेपणा. समितलक्षणम् । __पात्रमध्ये गृहीतशुदपिण्डस्य चक्षुरादिना प्रत्यवेक्षणीयत्वे सति पुन: सांपातिकजीवसंरक्षणार्थ प्रतिश्रयमागत्य दिवा प्रकाशवत्मदेशे स्थित्वा सुमत्यवेक्षणपूर्वक पानान्नभो. जनलक्षणप्रतिरूपत्वमालोकित्तपानभोजनस्य लक्षणम् । अथ द्वितीयस्य भावनापञ्चकं निगद्यते आलोचितभाषण-क्रोध-लोभ-भय-हास्य-प्रत्याख्यानलक्षणाश्च पञ्च भावना द्वितीयस्य भवन्ति ।

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129