Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 52
________________ ८०. जैनतत्त्वप्रदीपेकेवलागमगम्येपु अत्यन्तमूक्ष्मजिनोक्तपदार्थेषु संशयकरणरूपत्वं शङ्कातिचारस्य लक्षणम् । इहलौकिकपारलौकिकभीगोपभोगविषयकाऽमिलापा. ' रूपत्वपाकाङ्क्षातिचारस्य लक्षणम् । इदमप्यस्ति किञ्चित्' इत्याकारकविभ्रमरूपत्वम् , 'इदमप्यस्तीदमपि' इत्याकारकमतिविप्लवरूपत्वं वा विचिकित्सातिचारस्य लक्षणम् । अभिगृहीतादिमिथ्यात्ववता क्रियावाद्यादीनां प्रशंमाकरणम् , क्रियावाद्यादिपाखण्डिनां मनसा ज्ञानादिगुणमकर्पोद्भावनं वाऽन्यदृष्टिप्रशंसातिचारस्य लक्षणम् । तेषां पाखण्डिनां वचनद्वारा भूताभूतगुणोत्कीर्तनरू. पत्वमन्यदृष्टिसंस्तवलक्षणातिचारस्य लक्षणम् । वधवन्धच्छेदादिकधारासेपणानपानादिनिरोधलक्षणाः पञ्चातिचाराः प्रथमाणुव्रतस्य भवन्ति । . स्थावरादीनां वधकरणरूपत्वं वधलक्षणातिचारस्य लक्षणम् । सानां वन्धनरूपत्वं वन्धलक्षणातिचारस्य लक्षणम् । वृक्षादीनां त्वक्छेदकरणरूपत्वं छेदलक्षणातिचारस्य अक्षणम् । पुरुषहस्त्यवगोमहीपादीनामधिकमारारोपणरूपत्व. मधिकभारारोपणस्य लक्षणम् ।

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129