Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
तृतीयोऽधिकारः ।
उक्तं द्रव्याधिकरणं लक्षणविधानतः । अथ भावाधिकरणमुच्यते
तत्र भावस्तीवादिरूपात्मपरिणामः स एवाधिकरणं भावाधिकरणम् । तच्चाष्टोत्तरशतभेदभिन्नं भवति, तथाहि, जीवाधिकरणं संक्षेपतस्त्रिविधं संरम्भसमारम्भारम्भभेदात् । लक्षणं तु तेषां निगद्यते.
माणातिपातादिविषयक संकल्पविशरूपत्वं संरम्भस्य लक्षणम् ।
प्राणातिपातादिविषयक साधन सन्निपातजनितपरितापनादिरूपत्वं समारम्भस्य लक्षणम् । प्राणातिपातादिरूपक्रिया निर्वृत्तिरूपत्वमारम्भस्य लक्ष
1
णम् ।
४६
समारम्भादिरूपाधिकरणमपि प्रत्येकं त्रिविधम्, मनोवाक्कायभेदात् ; तथा च मनःसंरम्भाधिकरणं वचःसंरम्भाधिकरणं कायसंरम्भाधिकरणम् । एवं समारम्भारम्भाधिकरणयोरपि ज्ञातव्यम् । इति नव भेदाः संजाताः । पुनरपि कृतकारिताऽनुमोदनभेदतो ये भेदा भवन्ति तेऽपि प्रतिपाद्यन्ते, तथाहि, कृतकायसंरम्भः, कारितकाय संरम्भः, अनुमोदितकायसंरम्भश्च । एवं वाङ्मनः संरम्भयोरपि ।
•
इति संरम्भमादाय नवभेदाः, आरम्भमादायापि नव भेदाः, संकलने जाताः सप्तविंशतिः । तत्रापि क्रोधकृता

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129