Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 39
________________ पू२ जैनतत्त्वप्रदीपेकरणरूपत्वं पुस्तकर्मनिर्वर्तनाधिकरणस्य, चित्रकर्मकरणरूपत्वं चित्रकर्मनिर्वर्तनाधिकरणस्य च लक्षणम् । एवं लेप्यपत्रच्छेद्यजलकर्मभूमिकर्मादिशस्त्रकर्मादिनिवर्तनानां परिग्रहः कार्यः । अथ निक्षेपाधिकरणं प्रणिगयते । तदपि चतुर्विधम्, . प्रत्यवेक्षितनिक्षेपाधिकरण दुष्प्रमार्जितनिक्षेपाधिकरण-देशनिक्षेपाधिकरणा-ऽनामोगिकनिक्षेपाधिकरणभेदात् । . अप्रत्यवेक्षितभूप्रदेशे निक्षेप्य वस्त्रादिवस्तुनो निक्षे. पकरणरूपत्वमप्रत्यवेक्षितनिक्षेपाधिकरणस्य लक्षणम् । दुष्प्रमार्जितभूमदेशे निक्षेप्य वस्त्रादिवस्तुनो दुष्पमाजिंतरजोहरणेनाप्रमार्जितेन वा निक्षेपकरणरूपत्वं दुष्प्रमाजिंतनिक्षेपाधिकरणस्य कक्षणम् । अप्रमार्जिते दुष्पमार्जिते वा देशे निक्षेप्य वस्तुनो निक्षेपकरणरूपत्वं देशनिक्षेपाधिकरणस्य लक्षणम् । तथा च एकतः सुप्रमार्जितमन्यतोऽप्रमार्जितं दुष्प्रमार्जितं वा सहसा शक्त्यभावाद् वा तत्र निक्षेपकरणं देशनिक्षेपाधिकरणम् । . अनुपयोगपूर्वकप्रत्यवेक्षिते सुप्रमार्जिते वा देशे निक्षप्य वस्तुनो निक्षेपकरणरूपत्वमनाभोगिकनिक्षेपाधिकर पास्य लक्षणम् !

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129