Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 41
________________ तृतीयोऽधिकारः। । ५७ निरोधरूपत्वं वा क्षान्तेलक्षणम् । लाभकपायरक्तात्मवाससः संतोपचारिणा विमला. पादनरूपत्वं शौचस्य लक्षणम् । तच्च शौचं द्विविध, द्रव्यभावभेदाद । स्नेहगन्धलेपोद्वर्तनापवर्तनप्राशुकजलादिना शरीरशु. द्धिकरणरूपत्वं द्रव्यशौचस्य लक्षणम् । ___ अकुशलमवृत्तिनिरुद्धमनोवाकायस्य चरणतपोऽनुष्ठायिनश्च प्रायो निर्जराफलरूपलं भावशौचस्य लक्षणम् ।' ___ अन्येऽपि संयमासंयमवालतपोऽकामनिर्जराधर्मानुरागधर्मश्रवणशीलवतपोषधोपवासतपखिम्लानयात्त्यानुठानमातृपितृभक्तिसिद्धचत्यनमनपूजाशुभपरिणामादयोऽपि सातावेदनीयस्याश्रवा भवन्ति । __अथ मोहनीयस्याश्रवः प्रतिपाद्यते; तच द्विविधा, दर्शनवारित्रमोहमेदात् । तत्रापि प्रथमतो दर्शनमोहस्याथवा उच्यन्त केवलिश्रुतसङ्घधर्मदेवावर्णवादादिकं कुर्वाणो जीवो दर्शनपोहनीयं कर्म वनाति । अत्रापि सामान्यतोऽवर्णवादस्य लक्षणमुच्यते--- रागद्वेपमोहावेशाद् सद्भूते वस्तूनि दोपोद्भावनरूपत्वमवर्णवादस्य लक्षणम् । कवलाहाराभावरूपत्व-दिगम्बरत्व-समवसरणभूम्यप

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129