Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 43
________________ जैनतत्त्वप्रदीपे - चारित्रमोहोदये सति आत्मनः कुटिकरूपत्वं तैर्य ग्योनाश्रवस्य लक्षणम् । तथा च मिथ्यात्वावष्टम्भा धर्मदेशनापरिग्रह कूटकर्मनीलका पोत लेश्या परिणामात्र्त्तध्यानोन्मार्गप्रज्ञापनमार्गनाशनसातिचार व्रतशीलतावसुधाराजितुल्यक्रोधादिकं कुर्वन् जीवस्तैर्यग्योनस्यायुर्वध्नाति । स्वभावमार्दवार्जवा ल्पेच्छारम्भादिकरणरूपत्वं मातुपायुराश्रवस्य लक्षणम् । तथा च वालुका राजिसदृशक पायतास्वभावमधुरतालोकयात्रोदासीनता देवतागुरुपूजनशीलतातिथिसंविभागताकापोता दिलेश्या परिणामधर्मध्यानादिकं कुर्वाणो जीवो मानुषायुर्वभाति । निःशीलव्रतरूपता सर्वेषां नारकतैर्यग्मानुषायुषामानवकारणं भवति । अयं निष्कर्ष:- निःशीचत्रतत्वं देवायुषः कारणं न भवति, शीलव्रतवतां देवेषूत्पादादित्यन्यत्रोक्तत्वात् । सरागसंयमसंयमासंयमाकामनिर्जरावालतपःशील ६२ • व्रतादीनां मध्येऽन्यतमकरणरूपत्वं देवायुराश्रवस्य लक्षणम् । संज्वलन लोभलक्षणरागसहवर्त्तित्वे सति सावद्ययोगविरतिरूपत्वं सरागसंयमस्य लक्षणम् । 1 देशतः प्राणातिपातादिभ्यो निर्वृत्तिरूपत्वं संयमासं

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129