Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 44
________________ तृतीयोऽधिकारः। ६३ यमस्य लक्षणम् ! भौगोपभोगादीनां निरोधेच्छाया अभावेऽपि पारतन्त्र्येणनिरोधकरणरूपत्वम्, अनुपयोगपूर्वकपापपुद्गलपरिशाटकरणरूपत्वं वा अकामनिर्जराया लक्षणम् । लोकोत्तरनिरवद्यक्रियानुष्ठानरहितते सति लौकिका. भिमतक्रियानुष्ठानयुक्तत्वम्, मिथ्यात्वसहचरितरागद्वेषादि. युक्तस्य जनस्य धर्माय पश्चाग्न्यादिसेवनयाहिंसादिकरणरूपत्वं वा चालतपसो लक्षणम् । __ अथ वालतपसो भावार्थ उच्यते-बाला नाम मिथ्याज्ञानोपरक्ताशयाः शिशव इव हिताहितमाप्तिविमुखास्तपोनुष्ठानजलानलप्रवेशगिरिशिखरभृगुपातादिकारकास्तापसांदयस्तेषां तपो वालतपः, अज्ञानकामिति । . . शीलवतत्वं नाम देशतः सर्वथा वा ब्रह्मचर्यपालनरू. पत्वम्, परदाराणां तु सर्वथावर्जनरूपत्वम् । तथाच सगगसंयमादिकं कुर्वाणोजीवो देवायुर्वनाति। योगवक्रता-विसंवादनादिकं कुर्वाणो जीवोऽशुभनामकर्म वनाति । कायवाङ्मनोलक्षणयोगस्य कुटिलतया प्रवृत्तिरूप- . त्वं योगवक्रताया लक्षणम् । अन्यथा प्रतिपादनरूपत्वं विसंवादनस्य लक्षणम् । एतद्विपरीतं योगार्जवादि-संवादनादिकं कुंर्वाणो

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129