Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
जैनतत्त्वप्रदीपेजीवः शुभनामकर्म वनाति ।
दर्शनविशुद्धिविनयसंपन्नताशीलवतविषयकानतिचा• रज्ञानोपयोगसंवेगयथाशक्तित्यागतपासमाधिवैयावृत्त्याईदा.
चार्यबहुश्रुतप्रवचनभक्तिआवश्यकापरिहाणिमार्गमभावनाप्रवचनवत्सलत्वादिकं कुर्वाणो जीवस्तीर्थकरनामकर्म वनाति ।
जिनोक्ततत्त्वविषयकसम्यग्दर्शने निःशङ्कितत्वाधष्टासेवनरूपत्वं दर्शनविशुद्धेर्लक्षणम् ।।
सम्यग्ज्ञानादौ तद्वत्सु चाऽऽदरकरणरूपले सति माननिवृत्तिकरणरूपत्वं विनयसंपन्नताया लक्षणम् । । ___अयमर्थः, विनीयतेऽपनीयतेऽष्टप्रकारं कर्म येनासौ विनयः, तेन संपन्नो विनयसंपन्नः; तस्य भावो विनयसं. पन्नता । स चतुर्धा, ज्ञानदर्शनचारित्रोपचारविनयभेदात् ।
कालाऽकाळाऽध्ययनाऽनध्ययनवहुमानोपधानादि. करणरूपत्वं ज्ञानविनयस्य लक्षणम् ।
निःशङ्कनिष्कासादिभवनरूपत्वं दर्शनविनयस्य ल. क्षणम् ।
समितिगुप्तिप्रधानाचरणरूपत्वं चारित्रविनयस्य ल.. क्षणम् ।
__ अभ्युत्थानासनप्रदानाञ्जल्यादिकरणरूपत्वमुपचा: रविनयस्य लक्षणम् ।

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129