Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 37
________________ ५० जैनतत्त्वप्रदीपेस्तावन्तः, मानकृतास्तावन्तः, मायाकृतास्तावन्न:, कोभकृताश्च तावन्तः । इति सर्वसंकलने जाता अष्टोत्तरशतम् । ____ अधिकविचारणया तु अधिका अपि भवन्ति । तथाहि, अनन्तानुवन्धिकषायकृता अष्टोत्तरशतम्, एवममत्याख्या. नकृतास्तावन्तः, प्रत्याख्यानकृता अपि तावन्तः, संज्वलनकृता अपि तावन्तः, संकलने जाता द्वात्रिंशदुत्तरा चतुःशती। एवं स्वप्रतिष्ठितान्यप्रतिष्ठितोभयप्रतिप्रितापतिष्ठितभेदैः संकलने जाता अष्टाविंशत्युत्तरसप्तशताधि. कसहस्रसङ्ख्याः । इति द्रव्यभावतो जीवाधिकरणं चिन्तितम् । ___ अथ क्रमप्राप्तमजीवाधिकरणं परामृश्यते-. अजीवाधिकरणस्य मूलभेदाश्चत्वारः, निर्वर्तननिक्षेपसंयोगनिसर्गभेदात् । अनीवविषयकनिर्वर्तनादीन् कुर्वन् एष आत्मा सांपरायिकं कर्म वनाति । ___ तत्र निर्वर्तना द्विविधा, मूलोत्तरगुणनिर्वर्तनाभेदात् । तत्र मूलगुणनिर्वर्तनाधिकरणं पश्चविधं शरीरं वाङ्-मन:प्राणापानादिकं च । उत्तरनिर्वर्तनाधिकरणं काष्ठकर्मादिरूपम् । तच लक्षणतो निगद्यते___ औदारिकशरीरप्रायोग्यवर्गणाव्यनिर्मापितं यदौदाः रिकसंस्थानं तत् प्रथमसमयादारभ्य मूलगुणनिर्वर्तना. धिकरणं भवति, कर्मबन्धनिमित्तत्वात् । तादृशौदारिकस्या

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129