Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
तृतीयोऽधिकारः। . अप्वाऽप्रमृज्य च भूमौ वस्त्रपात्राद्यादाननिक्षेपादि-. रूपत्वमनाभोगिकक्रियाया लक्षणम् । .
अथवा उपयोगराहित्येन क्रियायां प्रतिकरणरूप. त्वमनाभोगक्रियाया लक्षणम् । .
छेदन-भदन-ताइन-तर्जनादिकर्मविषयकमवृत्तिकरणरूपत्वमारम्भिकक्रियाया लक्षणम् ।
उक्ता एकोनचत्वारिंशत् सांपरायिकासवाणां भेदाः। अथ तत्कर्म बननां जीवानां परिणामतारतम्यवशत आश्रवतरतमतापदर्शनार्थमुच्यते । उपयोगपूर्वकप्राणातिपातादिमीत्तरूपज्ञातभावात् , अनुपयोगपूर्वकमाणोतिपातादौ प्रवृत्तिरूपानातभावात, प्रकृष्टपरिणामरूपतीवभावात् , जघ. न्यपरिणामरूपमन्दभावात् , पराक्रमरूपचीविशेषाद , शनादिरूपाधिकरणविशेपात् , साम्परायिकासवेषु विशेषो प्रष्टव्यः, तथा च प्रकृष्टकमवन्धजघन्यकर्मवन्धरूपपरिणा. मतारतम्योपयोगाऽनुपयोगपूर्वकमाणातिपातादिप्रवृत्तिपराक्रमवीर्यविशेपशस्त्राधिकरणविशेषः सांपरायिकाभवेषु विशेपो द्रष्टव्यः ।।
प्रस्तुतसापरायिककर्मवन्धस्य विशेपोऽधिकरणरूपाश्रवः । तीबादीनां च जीवादिविषयत्वात् जीवाजीबादीन् विपयीकृत्यं सत्चाः तीव्रादिपरिणापेन प्रवर्तन्ते । ते च जीवाजीवास्तीत्रादिभावेन परिणन्तुरात्मनो विषय. मुपेताः सांपरायिककर्मवन्धहेतवो भवन्ति ।

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129