Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
जैनतत्वप्रदीपेप्रमत्तयोगात् प्राणातिपातरूपत्वं प्राणातिपातंक्रियाया लक्षणम् ।
अश्वादिचित्रकर्मक्रियादर्शनार्थ गमनरूपत्वं दाzिक्या: क्रियाया लक्षणम् ।
रागादिना जीवादीनां स्पृशतः पृच्छतो या क्रिया तत्करणरूपत्वं स्पर्शनप्रत्ययिकक्रियाया लक्षणम् ।
जीवादीनाश्रित्य या क्रिया तत्करणरूपत्वं प्रतीत्यक्रियाया लक्षणम् ।
हर्षवशदिश्वरथादिकं श्लाघयतो या क्रिया तत्करणरूपत्वं सामन्तोपनिपातिक्याः क्रियाया लक्षणम् । ___ स्वहस्तगृहीतजीवादिना जीवं मारयतो या क्रिया तत्करणरूपत्वं स्वाहस्तिक्याः क्रियाया लक्षणम् ।
यन्त्रादिना जीवाजीवादीन् निसृजतो या क्रिया तत्क: रणरूपत्वं नैसर्गिक्याः क्रियाया लक्षणम् । अथवा पापा. दानादिना प्रवृत्तिविशेषाभ्युपगमकरणरूपत्वम् ।
अन्याचरितपापानां प्रकाशनरूपत्वं विदारणक्रियाया लक्षणम् ।
आनयनं समुद्दिश्य खपरैः क्रियाकरणरूपत्वमानयनक्रियाया लक्षणम् ।
जिनोक्तकत्र्तव्यविधिषु प्रमादवशतोऽनादररूपत्वमनवकाङ्कक्रियाया लक्षणम् ।

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129