Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
जैनतत्त्वप्रदीपे
द्रध्यानाश्रयत्वमशुभयोगस्य लक्षणम् ।
पुनरपि स आश्रवो द्वेधा, सांपरायिकेर्यापथिंकदात् । सकाषायिकत्रिविधयोगकृतकर्मागमनरूपत्वं सांपरायिकास्रवस्य लक्षणम् । अथवा संसारपरिभ्रान्तिकारणकत्वे सति यथासंभवं त्रिविधयोगकृतकर्मागमनरूपत्वम् । अकषायकृतत्वैकसमयस्थितिकत्वयोः सतोर्यथासंभवं त्रिविधयोगकृतकर्मागमनरूपत्वमैर्यापथिकास्रत्रस्य ।
अथ सपरायिकाश्रवस्य भेदा उच्यन्ते । इन्द्रियकपायाव्रतक्रियाः सांपरायिकाश्रवस्य भेदाः । तत्रेन्द्रियायुक्तानि । कषायास्तु वक्ष्यमाणाः । इतरभेदास्तु उच्यन्ते । हिंसादीन्यत्रतानि सकलकर्मजालमूलानि । तत्मवृत्तौ आश्रवेषु प्रवृत्तिस्तनिवृत्तौ तु निवृत्तिः । तेषां हिंसाधत्रतानां लक्षणं तु अग्रे वक्ष्ये ।
·
क्रियास्तु पञ्चविंशतिधा, सम्यक्त्वादिक्रियाभेदात् । सम्यक्त्वं चात्र शुद्धदलिकानुभवरूपं ज्ञेयम् ।
४४
.
साच प्रशम- संवेग - निर्वेदा ऽनुकम्पा ऽऽस्तिक्यलक्ष णा जीवादिपदार्थविषया श्रद्धा जिनसिद्धगुरूपाध्याययतिजन योग्य पुष्पधूप- प्रदीप चामर - आतपत्र नमस्करणादिवखपात्रान्नपानशय्यादानाद्यनेकविधवैयावृत्त्याभिव्यङ्ग्या सम्यक्त्व सद्भाव संवर्धन पदवीभूता सद्वेद्यबन्धहेतुभूता देवादिजन्मकारणरूपा सम्यक्त्वक्रिया । अतो विपरीता मिथ्याक्रिया ।
"
-

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129