Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 17
________________ प्रथमोऽधिकारः । १५ अनन्तानुबन्धिमिध्यात्वयोः सर्वघातिस्पर्धकानामुदीर्णस्य क्षयेऽनुदीर्णस्योपशमे च देशघातिनामुदये च सति जातं यत् तत्वार्थश्रद्धानं तद्रूपत्वम्, उदीर्णस्य क्षयेऽनुदी - र्णस्य चोपशमे सति, अशुद्धखस्य मदेशोदये सति शुद्धस्य तस्य विपाकोदयरूपत्वं वा क्षायोपशमिकसम्यक्त्वस्य लक्षणम् । द्वादशकपायाणामुदीर्णस्य क्षयेऽनुदीर्णस्योपशमे च संज्वलन - नोकापाययोर्यथासंभवमुदये च सति सावद्येयोगेभ्यः सर्वथानिवृत्तिपरिणामरूपत्वं क्षायोपशमिकचारित्रस्य लक्षणम्, अथवा, अन्तराय सर्वघातिस्पर्धकानामुदीर्णस्य क्षये, अनुदीर्णस्योपशमे च देशघातिस्पर्धकानामुदये च सति सर्वविरतिपरिणामरूपत्वं तत् । कपायाष्टकसर्वघातिस्पर्धकानामुदर्णिस्य क्षयेऽनुदीर्णस्योपशमे च प्रत्याख्यानादिदेशघातिनां यथासंभवमुदये च सति देशतो त्रिरतिलक्षणपरिणामरूपत्वं देशविरतेर्लक्षणम् । 1 अत्र क्षायोपशमिकभावलक्षणघटक स्पर्धकस्य अविभागपरिच्छिन्नकर्मप्रदेशानुभागमचयश्रेणिक्रमहा निवृद्धिरूपत्वं लक्षणम् | स्वरूपमप्यस्य संक्षेपतो यथा - एकसमयोपात्ते कर्मस्कन्धे येऽणवः सर्वापिष्ठरसयुक्तास्तेऽपि च्छिद्यमानरसांशकः सर्वजीवानन्तगुणान् रसांशान् प्रयच्छन्ति । एतेषां चाल्परसाणूनां समुदायः प्रथमवर्गणा । अन्यापे

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129